________________
६५
३ - विनाशद्वारम् । विस्तारतः उत्तरः । [ गाथा-१९-२० तं कजं ण करेइ सयं,
बुग्गाहिओ वा, तस्सआउंटण-णिमित्तंदग-तीरे
आयाविजा । तं च दग-तीरं- तस्स रण्णो उल्लोयणे ठिअं, "णि-गम-पहे वा । तत्थ य आयावंतो स-सहाओ आयावेइ, उभय-दढो धिइ-संघयणेहिं तिरियाणं जो अवतरण-पहो, मणुयाण य ण्हाणा-ऽऽइयं च
भोग-ठाणं, तं चेव वजेउं, आयावेइ कज्जे । तं महा-तव-जुत्तं दटुं,
अल्लएज्ज राया । आउट्टो य पुच्छेज्जा"किं-कज्जं आयावेसि ? अहं ते कजं करेमि । भोगे पयच्छामि ? वरेहि वा वरं, जेण- ते-ऽट्ठो ।" ताहे- भणइ साहू, :“कज्जं ण मे वरेहिं, इमं संघ-कज्जं करेहि ।" तओ- तेण पडिवण्णं- “तहा' ।
कयं । ति" "पुष्टा-ऽऽलम्बने तु
शरीरा-ऽवष्टम्भाय त्यक्त-भार-भारिकवत्, जिन-शासनोपकाराय श्रुत-व्यवहारे निषिद्धम-ऽपि
अर्हदा-ऽऽज्ञा-ऽनुसारेणाऽऽचरितं कर्म नियमात् महा-निर्जरा-कृद् भवति,
त्रि-करण-विशुद्धेरऽभङ्गेऽ-धिकस्पष्टता, महानिर्जरा-रूप-महाफलञ्च ।
5. णिमगम-पहे-पुर-मार्गे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org