________________
६०
३ - विनाशद्वारम् । चैत्यादिद्रव्य विनाशप्रकाराः । [गाथा-१६
इत्थम् “विनश्यच्-चैत्य-द्रव्या-ऽऽधुपेक्षा संयतेना-ऽपि सर्वथा न कार्या ।" इत्य-ऽर्थः । अयं भावः,
कारण-भेदात् चैत्य-द्रव्यं द्वि-विधम्, १. उपकारकम्, २. उपादानं च तत्र१. आयम्= धना-ऽऽदि । २. द्वितीयम् = योग्य-द्रव्यम् । ते अपि भक्षणा-ऽऽदि-भेदात् ।
प्रत्येकं सप्त-विधे स्तः । तान्यपि पुनः स्व-पक्ष-पर-पक्ष-कर्तृ-भेदात्
द्वि-विधानि । एवम् चैत्य-द्रव्य-विनाशः अष्टा-विंशतिधा बोध्यः ।
11इत्थम्
ज्ञान-गुरु-द्रव्येऽपि भावना कार्या । साधारणा-ऽऽदेस्तु
उचितोपष्टम्भकत्वात्
प्रत्येकं चतुर्दश-भेदा भाव्याः । विनाश-भेद
"बाल-बोधा-ऽर्थम् यन्त्रकम् । यन्त्रकमऽपि दर्शनीयम् ।" इति, ॥१६॥ 9. उपकारकम्-परिणामकं च द्रव्यम् । तत्र-उपकारके साक्षात्-परम्परा-सम्बन्ध
दर्शना-ऽर्थमुपकारकस्य विनाश-द्वयं दर्शितम् । 10. मुख्यम्-नाणकम्,
गौणम्-पुष्पा-ऽऽदिः । 11. इत्थं ज्ञान-द्रव्ये विभावना कार्या | गुरु-द्रव्या-ऽऽदौ तु-उपादाना-ऽऽदि-क्षेत्रा-5-भावात्
[प्रत्येकं चतुर्दश] (डे०)।
+
स्वर्णा-ऽऽदि [डे०] | * योग्याऽऽदि दि-क्रिया-भेदात् [डे०] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org