________________
[ गाथा-१६
३ - विनाशद्वारम् । चैत्यादिद्रव्य विनाशप्रकाराः ।
'द्रव्यम्= दारूपलेष्टका-ऽऽदिः, 'तस्य विनाशने-च "तस्मिन् कथम्भूते ?" द्वि-विधे योग्यता-ऽतीत-भाव-भेदात्
तत्र
१ योग्यम्= नव्यमाऽऽनीतम्, चैत्त्या-ऽऽदि-द्रव्यस्य _ “चैत्यत्त्वेन परिणस्यत्' इत्य-ऽर्थः । द्विविधत्व
२ अतीत-भावम्= 'लग्नोत्पाटितम्, प्रकाराः
"चैत्यत्त्वेन परिणतम्" इत्य-ऽर्थः । + अथवा,
मूलोत्तर-भेदा=द्वि-विधे । तत्र १ मूलम स्तम्भ-कुम्भा-ऽऽदि, २ उत्तरं तु-छादना-ऽऽदि । यद् वा,
स्व-पक्ष-पर-पक्ष-कृत-भेदा=द्विविधे ।
एवम् अनेकधा द्वै-विध्यम् । चैत्य-द्रव्या-ऽऽधु- अत्र, अपि-शब्दस्याऽध्याहारात्पेक्षणा-5ऽदौ "आस्तां श्रावकः" सर्व-सावद्य-विरतः साधुरऽपि, श्रावकस्येव साधोरपि महा- तत्र औदासिन्यं कर्वाण दोषा-ऽऽपत्तिः । देशनाऽऽदिभिरऽनिवारयन् अनन्तसांसारिको भणितः 3. द्रव्यम्-चैत्य-द्रव्यम्, दारूपलेष्टका-ऽऽदि । 4. तस्य विनाशे-भक्षणा-5ऽदिना। 5. विध्वंस-रूपे च अत्र उपचरितोऽभावो व्याख्येयः । 6. लग्नोत्पाटितम् सम्बद्धं सत् पृथक् कृतम् ।
[लोक-भाषया०] उखेडी नांख्युं. 7. द्वे-वै-विध्यं बोध्यम् । 8. कुर्वाणं-कुर्वाणो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org