________________
३ - विनाशद्वारम् । दोहनेन नाशः।
[ गाथा-१४
विनाश
यथा-कथञ्चिद् द्रव्य-व्यय-कारित्वम्,
कूट-लेख्य-कृतत्त्वं च ॥१३॥ चेइय-दव्वं 'साहारणं च जो दूहई मोहिय-मइओ। धम्मं च सो न याणइ, अहवा, बद्धा-ऽऽउओ नरए ॥१४॥
[श्राद्ध-दिन-कृत्ये गाथा, १२६] "चेइय०" इति, व्याख्या- [सम्बोध-प्रकरणे-गाथा, १०७]
१४. चैत्य-द्रव्यम्- साधारण-द्रव्यम् प्रकाराः । ४. चतुर्थम् ।
च-कारात्-ज्ञान-द्रव्या-दिकम्, यः- दोग्धि= व्याजव्यवहारा-ऽऽदिना, तदुपयोगि-द्रव्यम् “उपभुङ्कते",
उपलक्षणात्- “तद् मुष्णाति” । अत्र
तदुपयोगि-लाभं उचित-लाभ
चतुष्का-ऽऽदि-वृद्धया निर्णीय, निर्णयः ।
तद्
धनं-ग्राह्यम्, न तु अधिकम्, परकीयत्वात् । यतः3"उचिअं मुत्तूण कलं दवा-ऽऽइ-कम्माऽऽगयं उक्करिसं, ।
णिवडियमऽवि जाणंतो परस्स संतं, ण गिहिजा ॥ ॥"
1.. [साहारणं च-जीर्णं-चैत्योद्धारा-ऽऽदि-निमित्तमेकत्र-मिलितम्, सप्त-क्षेत्रोपयोगि वा] । 2. [ दूहइ-द्रह्यति- विनाशयति, दोन्धि वा ] । 3. पर-धनिका-5ऽदीनां प्रसन्नता-ऽऽद्या-ऽऽपादनाऽर्थं लाभ-मर्यादा कृता । [न खखु
तीर्थप्रवृत्या-5ऽदि-हेतु-चैत्या-5ऽदि-द्रव्य-रक्षा-प्रतिपादकं तद्-भक्षकाणां दुर्विपाका
ऽभिधायकं च जिन-वचनं विन्दत एवं प्रवर्तन्ते ।" दर्शन-विशुद्धि-ग्रन्थे । x तद् मुष्णाति [डे०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org