________________
३ - विनाशद्वारम् । विनाशप्रकाराः ।
[गाथा-१३
॥३- नाशद्वारम् ॥ एवम्चैत्य-द्रव्या-ऽऽदि-वृद्धिं कुर्वतः कस्यचिद्अना-ऽऽभोगा-ऽऽदिना
चैत्य-द्रव्या-ऽऽदि-विप्रणाशो'ऽ-पि स्याद्, विनाश
अतः, पुनः कतृ-द्वारेण, द्वारोपक्रमः।
मुख्य-वृत्त्या- गाथा-त्रयेण- तद्-भेदानाऽऽह :भक्खेइ जो, उविक्खेइ, जिण-दव्वं तु सावओ। पण्णा-हीणो भवे जो य, लिप्पइ पाव-कम्मुणा ॥१३॥
[श्राद्ध-दिन-कृत्ये-गाथा, ११२] 'भक्खेइ०" इति व्याख्या- [सम्बोध प्रकरणे-गाथा, १०४]
कण्ठ्या , नवरम् १. भक्षणम् =
देव-द्रव्यस्य तदुपचारस्य वा, तु-शब्दात्,ज्ञान-द्रव्या-ऽऽदेश्च,
स्वयमुपजीवनम्, ६२. उपेक्षणम्= तदेव परस्य कुर्वतः
शक्तितोऽ-निवारणम्, 1३. प्रज्ञा-हीनत्वम् अङ्गोद्धारा-ऽऽदिना
देव-द्रव्या-ऽऽदि-दानम्, यद् वा मन्द-मतितया
स्व-ऽल्पेन- बहना वा धनेन कार्य-सिद्धय*-5-वेदकत्त्वात् ।
विनाशप्रकाराः ।
१-२-३
1. देव-द्रव्य-विनाशः- जिनस्य स्थापनाऽर्हतो द्रव्यस्य-पूजा-ऽर्थ-निर्माल्य-अक्षयनिधिरूपम् [द्रव्यम्, तस्य विनाशः] ।
[जिण-दव्वं देव-द्रव्यम्। [सिद्धय-ऽवेदक० सिद्धेरऽवेदक०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org