________________
ज्ञान-द्रव्य-व्ययव्यवस्था ।
द्रव्य-लिङ्गि-द्रव्यव्यय-व्यवस्था।
२ - वृद्धिद्वारम् । धर्म-द्रव्य-व्यवस्था । " ततः, पुत्रैस्तदैव दश-लक्षी व्यय्य, अष्टोत्तरां कोटी पूरयित्वा, अष्टौ लक्षाः पुनर्मानिताः । “सोऽन-ऽशनात् स्व-र्गतः । जिन-दासा-ऽऽदि-पुत्रैश्चउक्त-विधिना धर्म-धनं व्ययितम्, क्रमेण- सद्-गतिर्भेजे ।" एवम्, अ-मारि-द्रव्या-ऽऽद्यऽपि देवा-ऽऽदि-भोगे अ-निश्रितत्वात् नाऽऽयाति । तथा, ज्ञान-द्रव्यं च स्व-स्थाने, देव-स्थानेऽपि उपयुज्यते, न तु अन्यत्र । तथा, द्रव्य-लिङ्गि-द्रव्यं च
"अ-भय-दाना-ऽऽदावेव प्रयोक्तव्यम्, न तु चैत्या-ऽऽदौ, अत्य-ऽन्ता-ऽशुद्धत्वात् । इत्थम् प्रसङ्गतः, सर्वत्र धर्मोपकरण-व्यापारेऽपि
अ-विध्या-ऽऽशातना-वारणाय
विवेकः कार्यो विवेकिभिः । अन्यथा, प्रायश्चित्तमऽप्याऽऽपद्यते । यदुक्तम् महानिशीथे"अ-विहीए- णियंसमुत्तरीयं स्य-हरणं दंडगं च परिभुंजे,
चउत्थम् ।" इति । तेन श्राद्धैः चर-वलक-मुखा -ऽनन्तका-ऽऽदेः
विधिनैव व्यापारण-स्व-स्थान-स्थापना-ऽऽदिकं कार्यम् । अन्यथा, धर्मा-विज्ञा-ऽऽदि-दोषा-ऽऽपत्तेः । 1 इति स-प्रपञ्चं वृद्धि-द्वारं समाप्तम् ।२ ॥१२॥
उचितप्रवृत्युपसंहारः ।
वृद्धि-द्वारसमाप्तिः ।
35 ज्ञान । 36 भव-भावना-वृत्ती उपदेश-सप्ततिकायां च 37 षट्-त्रिंशज्-जल्पे । 38 वस्त्रम् । 39 मुह-पत्ती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org