________________
५२
34 (वीश
२ - वृद्धिद्वारम् । धर्म - द्रव्य-व्यवस्था ।
[ गाथा - १२
नृपेण- अ-पुत्रत्वात् तस्य सर्व-स्वं गृहीतम् । श्रेष्ठिनी च धवलक्क पुरे-पितृ-गृहं गता । क्रमात् " अ-मारि - दोहदे पित्रा पूरिते, तया पुत्रो जज्ञे “ आभड " - इति नाम्ना ।
Jain Education International
""
ततः पञ्चवर्षीयः पाठशालायां पठन् “ निस्तातः” इति बालैरुक्तोऽसौ मातृतः स्व-स्व-रूपे ज्ञाते, यौवना -ऽभिमुखः पत्तने गतः ।
स्व-गृहे स्थित्वा । वाणिज्यं कुर्वन् भावल- देवीं परिणिन्ये ।
66
"L
ततः पुण्योदयात् प्राक्तन - निधान- लाभा - SS दिना कोटि-ध्वजो जज्ञे । सुत-त्रयं जातम् । क्रमात् - दुष्कर्मणा निर्धनत्वेन स-पुत्रां पत्नीं पितृ-गृहं प्रेष्य, मणिकार- हट्टे मणिका - SSदीन् घर्षयन् यव- मानकं लभते । तत् स्वयं पिष्ट्वा, पक्त्वा चाऽदन् कालं निरगमयत् ।
""
अन्यदा,
श्री- हेम - सूरि-पार्श्वे इच्छा - परिमाणे बहु- सङ्क्षिप्तेऽपि, गुरुभिर्निषिद्धेन तेन नव- 34 द्रम्म - लक्षाः स्वीकृताः तन्मानेन अन्यदऽपि नियमितम् शेषम् धर्म-व्यये कार्यम् । क्रमात् द्रम्म- पञ्चक-ग्रन्थिर्जातः ।
44
44
अन्यदा, इन्द्र- नील- कण्ठा - SSभरणं पञ्च द्रम्मैः क्रीत्वा, समुद्दीप्य, इन्द्र- नीलस्य लक्ष- मूल्या मणयः कारिताः । क्रमात्, धनी प्राग्वद् जज्ञे । कुटुम्बं मिलितम् ।
""
ततः, साधूनां प्रत्य-ऽहं घृत-घट - दान - साधर्मिक-वात्सल्यसत्रा - SSगार- महा-पूजा - प्रति वर्ष - पुस्तक-लेखन- चैत्यजीर्णोद्धार- बिम्ब-सारणा -ऽऽदि- धर्म-कर्माणि कुर्वन्, चतुरऽशीति-वर्षा - Sऽयुः-प्रा-न्ते धर्म- वहिका - वाचने - " अष्ट- नवतिलक्ष-द्रम्म-व्ययम्” श्रुत्वा, श्रेष्ठी विषण्णः प्रा- Sऽह, :- “हा ! कृपणेन मया कोट्यऽपि न व्ययिता ? "
काकिणीए = एक- पण, अने सोल
"
कोडीए= एक
पणे = एक द्रम्म थाय । ) ।
[२० कोडी - १ कांकणी, ४ कांकणी - १ पण, १६ पण = १ द्रम्म ] |
काकिणी, चार
For Private & Personal Use Only
www.jainelibrary.org