________________
३८
चिन्ताया: धर्माऽऽचरणस्वरूप
त्वेन च गुण-वृद्धि-रूप-धर्म
सम्प्राप्तिः ।
दुःस्थानां सु-स्थिति
स्थापन - चिन्ता |
सम्यक्-चिन्ताSS-S-भावे तु
महा- दोषाः स्युः ।
-ऽधिका
वृद्धय-S रिणां निगमनम्,
प्रशंसा च ।
२ - वृद्धिद्वारम् । अर्थिस्वरूपम् ।
4 तेन
Jain Education International
उभयत्र देव-द्रव्या-ऽऽदेर्वृद्धिः प्रवर्तते ।
17 स्वस्मिंश्च तद-ऽभ्यासे हि सा ऽवधानत्वेन तद्-विरोधिकर्म-स्व' - दोष परिहार- पूर्वाणां
स्व-नियम-निर्वाहा-S-पूर्व
गुण- शुद्धि- विशेष - धर्मा - ऽर्जना - SS दि-गुणानां स्थिर-संवासो
भवेत् ।
1 तथा,
अर्चका - SSदीनामऽपि
विलम्बो न कार्यः । तथा सति, विशेषतः
1 अथ,
स्व-स्व-कार्योत्साह-वृद्धय-ऽर्थम्
तथा तथा स्व-धना - SS दिना वृत्ति - साहाय्यं
तथा-विध-श्राद्धैर्देयम्,
यथा यथा चैत्या - SSदेः स्व-स्व कार्ये अ-प्रमत्ताः स-प्रमोदाः सन्तः प्रवर्तेरन् ।
↑ एवम् - सम्यक्-चिन्ता-ऽऽद्य-S-भावे तु चैत्या-ऽऽदि-विनाशा-ऽऽदि - दोषा आ-भवेयुः । अतः प्रमादतः पूर्वोक्ता चिन्ता न मोच्या, सद्-भक्त्युल्लासा-ऽऽद्य ऽनुबन्धात् । इति ॥९॥
[ गाथा - १०-११
एतद् वृद्धौ प्रशंसा - पूर्वम् श्राद्ध-दिन- कृत्य-गाथाभ्याम्
अधिकारिणं निगमयति :
णो माया, णो पिया, णो भज्जा, ण सरीरं, णेव बांधवा । पिच्छए तत्थ ठाणम्मि, जत्थ अत्थं तु पिच्छए ॥१०॥ अ-गिद्धो जो उ दव्वम्मि, जिण -ऽत्थं णेइ वित्थरं । एएणं सो महा-सत्तो, वुच्चए जिण - सासणे ॥११॥
10 [ उद्ग्राहणिका - करणे, देय-समर्पणे च । ] 11 आलस्योद्वेगा SSदि० ।
For Private & Personal Use Only
[श्राद्धदिन-कृत्ये १४०-१४१]
www.jainelibrary.org