SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षायां श्रीधर्मसागरोपाध्यायविहितायां श्रीहीरसूरिप्रशस्तायां दशमे विश्रामे. मूलम्-"विक्कमकाले सत्तरि आहिय पणरससयवरिसे" व्याख्या-"विक्रमकालात् सप्तत्यधिकपञ्चदशशतसंवत्सरे-१५७०-वर्षे जातमिति' गाथार्थः ॥ १ ॥ અર્થાત–વીજામતની ઉત્પત્તિ વિક્રમ સંવત ૧૫૭૦માં થયેલી છે. ૧ मूलम् - "लुपगमयवसहरो, तनओ नामेण आसि तस्ससिो। वीजक्खो ..., तेणवि अंगीकया पडिमा." व्याख्या-"लु म्पकमतवेशधरः तनओ इति नाम्ना आसीत् तस्य शिष्यो बीजाख्यो वीजाइति नाम यस्य......जिनप्रतिमा अङ्गीकृता" इतिगाथार्थः ॥ २ ॥ અર્થાત–લુમ્પકમતમાં વેષધારી “તય' નામના હતા. તેના 'पीM' नाभना शिष्य............. तेरे ५२ प्रतिभा भनि १२ ४री. २ मूलम् - "सो उवएसासत्तो, भणई मुक्खोऽवि पुण्णिमापक्खं । पंचमीपज्जोसवणं, कुणंतु अम्हाण निस्साए." ब्याख्या-“स उपदेशाशक्त,... .....यदि समीहितं दत्थ तर्हि पूर्णिणमापाक्षिक, पञ्चमीपर्युषणं च अस्माकं निश्रया कुर्वन्तु ! इति बीजाख्यो भणितवान्" इतिगाथार्थः ॥ ५ ॥ અર્થાત–તે વી જાઋષિ ઉપદેશ દેવા માટે અશક્ત છતાં તેની પાસે આવેલા લોકોને જણાવ્યું કે તમે મારી નિશ્રાએ-શ્રદ્ધાએ પૂર્ણિમા -પૂનમને દિવસે પખી, અને પાંચમને દિવસે સંવચ્છર કરો. ૫ मूलम् - "वेसो लुंपगसरिसो, नवरं दंडेण होइ संजुत्तो" व्याख्या-बेषः पुनरस्य लुम्पकसदृशः ततो निर्गतत्वात् तदनुकारकृदेव नवरं दण्डेन संयुक्तो भवति." इति गाथार्थः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004836
Book TitleAnand Kavya Mahodadhi Part 2
Original Sutra AuthorN/A
AuthorJivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages496
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy