________________
૩૫
લક્ષ્મીવતિએ છૂપાયે બાલે, માતાજી દુઃખ હુએ
मसरासी B વલવલતી દેખીતવાણ, પાડેસણું બેલે તવવા;
२ भू ! ते येशु अधी, भाताथी मास यारी सीधी. B હુઈ ખીસાણM રાણી આપે, માતા પાસે બાલકથાપે,
બાર ઘડીને અંતર કીધે, તેથી અશુભ કર્મ ફલ લીધે. B ચાર ગાથાને સમાવેશ ત્રણમાં કરી ચોથી ગાથા બને प्रतीमाथी की सीधी छ. N. पार्नु ४४. ढात १०. ॥ १९-२२. या १० २०
मन 30 ४थु. _ Natun Hawi मसाणी' या . N पत्न्यौ तस्य च कनकोदरी लक्ष्मीवतीति च;
अत्यन्त श्राविका तत्र, लक्ष्मीवत्यभवत्सदा. १७५ ॥ गृहचैत्ये रत्नमयं, जिनबिम्बं विधाय सा; अपूजयदवन्दिष्ट, प्रत्यहं कालयोर्द्वयोः. १७६ ॥ मात्सर्यात्कनकोदर्या, हृत्वाऽर्हत्प्रतिमां तु सा; चिक्षिपेऽवकरस्यान्तरपवित्रे हताशया. १७७ ॥ जयश्रीर्नाम गणिनी, विहरत्यागता तदा; त दृष्ट्वा तामुवाचैवमकार्षीः किमिदं शुभे! १७८ ॥ भगवत्प्रतिमामत्र, प्रक्षिपन्त्या त्वया कृतः; अनेकभवदुःखानामात्माऽयं हन्त भाजनम्. १७९ ॥ इत्युक्ता सानुतापा सा, गृहीत्वा प्रतिमां ततः; प्रमृज्य क्षमयित्वा च, यथास्थानं न्यवेशयत्. १८० ॥ ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org