________________
લઘુત્તિ-અષ્ટમ અધ્યાય-ચતુથ પાદ
जि-जिणइ - ते छे - जिनाति है जयति । श्रु- मुणइ-सांजे छे-शृणोति । हु-हुणइ - ८१ रे छे - जुहोति ।
स्तु थुणइ स्तुति २ - स्तीति है स्तुनोति “तुन्वन्ति”
- दुइ-सणे छे- चुनाति ।
7-948-y-gaifa i धू- धुणइ-धू - धुनोति ।
‘અહુલ’ અધિકારને લીધે કયાંય
उच्चिणइ - उच्चइ - लेगु उरे छेदगो रे छे.
जेऊण-जिणिरुण-कुतीने
जयइ - जिणइ ४य भेजवे सोऊण- सुणिऊण- सांभगाने
१२१० चि चयने
८ जि अभिभव
१२९६ श्रुश्रवणे
११३० हु दान - अनयो:
११२४ स्तु स्तुतौ ।
१५१९ ल छेदने ।
१५१८
पवने ।
१५२० व् कम्पने ।
આ નિયમ વિકલ્પે લાગે છે.
न वा कर्म-भावे व्वः क्यस्य च लुक् ||८|४|२४२॥
જ્યારે ભાવમાં અને કમ સ ંસ્કૃતના નિયમ પ્રમાણે ચ પ્રત્યય આવ્યા હાય त्यारे ८।४।२४१ मा सूत्रमा चि वगेरे धातुखाने व्व ( उमस ब) विल्ये લાગે છે અને જ્યારે ત્ર ઉમેરાય ત્યારે તે લેપ થઈ જાય છે.
Jain Education International
[ ३५८
प्रि-चित्रवइ, चिणिज्जइ-लेगु राय छे, ग रा छे - चीयते । जि-जिव्वाइ, जिंणिज्जइ-य भेजवाय -जीयते । श्रु–सुब्बइ,सुणिज्जइ–सं भणाय छे - श्रूयते } हु - हुम्वइ, हुगिज्जइ - होम थाय छे - हूयते । श्रु - थुब्वइ, थुणिज्जइ-स्तुति राय छे स्तूयते ।
For Private & Personal Use Only
www.jainelibrary.org