________________
3२८]
, સિદ્ધહેમચક શબ્દાનુશાસન गमेः अई-अइच्छ-अणुवज्ज-अवज्जस-उक्कुस-अक्कुस-पचड्ड-पच्छन्द___णि-मह-णी-णीण-णीलुक्क-पदअ-रम्भ-परेअल्ल-चोल
परिअल-णिरिणास-णिवह-अवसेह-अवहराः ।।८४।१६२॥
गम् पातुने १६ अई, अइच्छ, अणुवज्ज, अवज्जस, उक्कुस, अक्कुस, पचड, पच्छन्द, णिम्मह, णी, णीण, णीलुक्क, पदअ, रम्भ, परिअल्ल, वोल, परिअल, णिरिणास, णिवह, अवसेह अने अवहर सेभ सेवा धातुम। पिपे १५२।५ .
गम्-गच्छति-गच्छइ Mय छे. अई-अईइ - अइच्छु-अइच्छइ , अणुवज्ज-अणुवज्जइ, अवज्जसू-अवज्जसइ, उकुस्-उक्कुसूइ , अक्कुस् - अकुसइ " पच्चड्ड-पच्चइ " पच्छन्द्-पच्छन्दइ ,, णिम्महू-णिम् महइ ,, णी णीइ णी -णीणइ णीलुक्क्-णीलुक्का पद-दई रम्भ-रम्भ परिअल्ल-परिअल्लइ ,, १वोल-वोलइ परिअल्-परिअलइ , णिरिणासू-णिरिणासइ ,, णिवह-णिवह अवसेह-अवसेहइ ,
अवहर-अवहरइ , स२पाव-अतिगच्छति-अइच्छइ
अनुव जति-अणुवज्जइ ।
१
न ५२ ५२।न। 'व दिन' सूत्रनी ४५ भी आयाम वोल धातुन। ६५योगनीयना धमा यये छ- "वोलंतु मे दिअहा" अर्थात् “श्रीता ३२ जिनेश्वर भगवाये हेली કથાઓને યાદ કરતાં કરતાં મારા દિવસો વોરંતુ એટલે વ્યતીત થતા રહે.”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org