________________
લઇવૃત્તિ-અષ્ટમ અયાય-ચતુથ પાદ
२८
संभावः आसंघः ॥८॥४॥३५॥
सम् उपस पछी पावसा ण्यन्त मेवा भू यातुने पहले मेले संभावने બદલે આ ધાતુ વિક૯પે વપરાય છે.
सम्+भू+णि=संभाव-संभावयति--आसंघ=आ+संघइ-संभावना रे छे.
सं. आशकते प्रा. आसंघइ । १ भू सत्तायाम् ।
उन्नमेः उत्थत-उल्लाल-गुलुगुञ्छ-उप्पेलाः ॥८॥४॥३६॥
उत् उपस पछी मापेक्षा ण्यन्त सेवा नम् धातुने पहले मेरो उन्नमूने महसे उत्थंघ, उल्लाल, गुलुगुञ्छ अने उप्पेल वा धातुमे। विरूपे १५२।५ ७.
उत्+नम्+णि उन्नाम-उनामइ- यु रे थे, ये नभावे
उत्थंघ-उत्थंषाउल्लाल-उल्लालइ- " , sana. गुलुगुम्छ-गुलुगुंछइ "
उष्पेल-उपेलइ , , . ३८८ नम् प्रहत्वे ।
स. उल्लालपति प्रा० उल्लालइ सा छ । स० उत्प्रेरयति प्रा. उप्पेलइ ।
प्रस्थापेः पटूठव-पेण्डवौ ॥८॥४॥३७॥ प्र ५स पछी पावसा ण्यन्त वा स्था पातुने महले मेरले प्रस्थाप्ने બદલે ૧૬વ અને જવ એવા બે ધાતુઓ વિષે વપરાય છે. प्र+स्था+णि+ति-प्रस्थापयति-पट्ट-पट्ठावइ, पट्टवइ-५४वे -प्रयान शवछे.
पेण्डव-पेण्डवइભાષામાં પેંડને બદલે ૩ ધાતુ વપરાય છે–સોંડાડવું–સેડાડે છે. ५ स्था गतिनिवृत्तौ ।
हेभ-१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org