________________
.२८४]
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
स२५ावा-निर्माणयति-णिम्माणइ-निर्माणं करोति इति निर्माणयति. भास निर्माण' नाम ६२१ मा ३५ साधी राय छे.
निर्मापयति-णिम्मव-णिम्मवइ निम्मव धातु ५९५ निर्मापयति यापहना निर्मापु म । ६॥२॥ साधी शय छे. ११३७ मा मान-शब्दयोः ।
क्षेः णिज्जरः वा ॥४॥२०॥ લિ ધાતુને બદલે ગિઝર ધાતુ વિકપે વપરાય છે.
क्षि-क्षयति-क्षय पामे छे.
णिज्जर=णिज्जरई, झिज्जइ-क्षय पामे थे. ८१२।३। સરખાવો–“રાગ” અર્થવાળા પહેલા ગણના ૧૫૪ મા ક્વર ધાતુ ઉપરથી मनता ध्या५६ निवरति-निज्जरइ- थाय -शगवाले। याय छे. १. क्षि क्षये ।
छदेः णेः णुम-नूम-सन्नुम-ढक्क-ओम्वाल-पव्वालाः ॥४॥२१॥
ण्यन्त मे ने छे णि प्रत्यय सात छे सेवा छद् घातुने महसे सले छादने महसे णुम, नूम, सन्नुम, टक्क, ओभ्वाल अने पव्वाल सेवा छ धातुये। विश्व राय छे.
छदू-छादयति छायइ-छाये छणुम-गुमइनूम-नूमइ सन्नुमइढक्क-ढक्कइओम्वाल-ओम्बालइ- ,, पव्वाल-पव्वालइ
स२५०।-स्थगति-डक्कइ-, સંવરણ-ઢાંકવું–અર્થનો સ્થળ ધાતુ ખ્યાદિ ગણને ૧૦૩૦ મે છે. १६५५ छद संवरणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org