________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
असूर्योग्राद् दृशः ॥ ५ । १ । १२६ ।।
असूर्य शब्द अने उम्र शग्रह पछी आवेसा दृशू धातुने खश् प्रत्यय थाय छे. सूर्यमपि न पश्यति इति = असूर्य + पश्य+अ= असूर्यपश्य:- सूर्यने नहीं लेनाश. उग्रं पश्यति इति = उग्र + पश्य् + अ = उग्र पश्यः - उ लेना ॥ ५ । १ । १२६॥ (અહીં કર્મીના અધિકાર પૂરા થાય છે. આ સૂત્ર પછીનાં સૂત્રોમાં કર્મોથી પર ધાતુ હાય' એવુ ન સમજવુ)
૩
इरम्मदः ।। ५ । १ । १२७ ॥
इरा शब्द पछी आवेला मद् धातुने खश् प्रत्यय लागतां इरम्मदः थाय छे.
પ્રયાગ
इरया मायति इति - इरम्मदः - हाइवडे म्यूर - इडिये। ॥ ५ । १ । १२७ ॥ नग्न- पलित प्रिया-न्ध-स्थूल-सुभगा ऽऽदय तदन्तात् च्व्यर्थेऽच्वेर्भुवः खिष्णुखुकवौ ।। ५ । १ । १२८ ॥
च्विना अर्थने सूयवनाश छवि प्रत्यय वगरना नग्न, पलित, प्रिय, अन्ध, स्थूल, सुभग, आढ्य से शब्दोपत्री ने ये शब्द मनी ते आवेला होय मेवा राहो पछी आवेसा भू धातुने इष्णु (विष्णु) भने उक (खुकञ्) प्रत्ययेा थाय छे.
इष्णु - न नग्नः अनग्नः, अनग्नः नग्नः भवति इति - नग्नम्भविष्णुः- नग्न न होय अने નગ્ન થાય તે—પહેલાં નાગા--લુચ્ચા–ન હોય અને પછી લુચ્ચા થનારા
उक- नग्नंभाबुक :- नग्न होय भने नग्न थाय ते.
,,
इष्णु - न पलितः अपलितः, घोणावाज-न होय
इक -,, पतिंभावुकः
" " " "
इष्णु - प्रियंभविष्णुः - प्रिय न होय याने प्रिय थाय ते.
33
"
उक-प्रियंभावुकः–,, इष्णु-अन्धंभविष्णुः-२५धन होय ने अंध थाय ते
अपलितः पलितः भवति इति - पलितम्भविष्णुः - पतिने पक्षित घोणावाण - थाय ते.
3>
Jain Education International
उक
"
5- अन्धभाबुकःइष्णु-स्थूलम्भविष्णुःस्थूल न होय रहने स्थूल थाय ते.
ܙ ܙ
27
"
55
,,
उक-स्थूलम्भावुकःइष्णु-सुभगम्भविष्णुः - सुलग न होय भने सुभग थाय
a.
ठक - सुभगम्भावुकः -
"}
"
33
""
رو
For Private & Personal Use Only
,"
www.jainelibrary.org