________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
लिपि करोतीति-लिपिकरः-विपि नाश-सडियोलिविं करोतीति-लिविकरः-, , , बलिं करोतीति बलिकरः-पून ४२नारे. भक्तिं करोतीति-भक्तिकरः-भडित ४२नारे. जवां करोतीति-जङ्घाकरः- धाने ५२नारे।-मुस गया याराना। क्षपां करोतीति-क्षपाकरःक्षणदां करोतीति-क्षणदाकरः-,, रजनि करोतीति-रजनिकरः-,, दोषा करोतीति-दोषाकरः-,, दिनं करतीति-दिनकरः-सूर्य.
दिवसं करोतीति-दिवसकरः-., ॥ ५। १ । १०२ ॥ हेतु-तच्छीला-ऽनुकूले-ऽशब्द--श्लोक-कलह-गाथा-बैर-चाटु-सूत्र-मन्त्र
पदात् ॥ ५। १ । १०३ ॥
शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, मने पद होने છોડીને બીજા કર્મરૂપ શબ્દ પછી આવેલા ધાતુને ર (2) પ્રત્યય લાગે છે. જે હતુરૂપ કર્તા હોય તથા કરવાની ક્રિયા સ્વભાવરૂપ હોય અને અનુકૂળ અર્થ હેય તે.
हेतु-यशः करोतीति-यशस्करी विद्या--4श ४२नारी विद्या. यशस्करं ज्ञानम्-यश २नार ज्ञान तीस-श्राद्धं करोतीति-श्राद्धकरः-श्राई ना. अनुष-प्रेषणं करोतीति-प्रेषणकरः-अम ४२नारे।.
वनित
शब्दकारः (=अण् )-श६ ४२ना।-शब्द वगैरे होने पर्नेमा पाथी આ નિયમ ન લાગે. છે ૫ ૧ ૧ ૧૦૩ |
भृतौ कर्मणः ॥५।१।१०४॥ - નોકરીનો ભાવ જણાતું હોય તે કર્મકારકરૂપ વર્મ શબ્દ પછી सावला कृ धातुन अ (ट) प्रत्मम थाम छ. . - कर्म करोतीति कर्मकरी दासी-आम ३२नारी हसी-५२।२६।२ हासी अथ! कर्मकरः-५गाहा२ नो४२ ॥ ५। १ । १०४ ॥
क्षेम-प्रिय-मद्र-भद्रात् खाण् ।।५।१।१०५ ॥
क्षेम, प्रिय, मद्र भने भद्र सहे५७ मावेशा कृ धातुन अ (ख) भने अ (अण् ) प्रत्यये! सागे छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org