________________
કડવા-કેડડ અવ
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન १९३० धूत विधूनने
५-gr-y -se-मा १४३१ कुचत् संकोचने
સંકોચવું १४३२ व्यचत् व्याजीकरणे
બાનું કાઢવું १४३३ गुजत् शब्दे
અવાજ કર-ગુંજવું १४३१ घुटत् प्रतीपाते
પ્રતધાત કરો-ખેત પમાડો १४३५ चुट १४३६ छुट १४३७ छे -त्रुट-घुट -
त्रुटत् छेदने १४३८ तुटत् कलहकर्मणि કજિયે કરવો-કંકાસ કરવો १४३९ मुटत् आक्षेपप्रमर्दनयोः આક્ષેપ કરવો-મરડવું १४४० स्फुटत् विकसने
ખીલવું, કળી ફુટવી-વિકસવું १४४१ पुट १४४२ लुठत् संश्लेषणे सोटपोट य-चोटी -मालिन
-ना १४४३ कुडत् घसने
થાય તેમ ખાવું १४४४ कुडत् बाल्ये च
બાળચેષ્ટા કરવી તથા કડટડ ખાવું १४४५ गुडत् रक्षायाम्
રક્ષા કરવી १५४६ जुडत् बन्धने
मां - पु-ले १४४७ तुडत् तोड़ने
તોડવું १४४८ लुड १४४९ थुङ ११५०
स्थुडत् संवरणे ११५१ बुडत् उत्सर्गे च
ત્યાગ કરે, દાન દેવું તથા ઢાંકવું १४५२ ब्रुड़ १४५३ झुडत् संघाते सघात३५ ५ ११५४ दुड १४५५ हुड १४५६ बुडत् हुम
निमज्जने १४५७ चुणत् छेदने
કાપવું-છેદવું १४५८ डिपत् क्षेपे १४५९ छुरत् छेदने
છેદવું-છરે મારો–બુરી ચલાવવી १४६० स्फुरत् स्फुरणे १४६१ स्फुलत् संचये च સંચય કરવો તથા સુર
इति परस्मैभाषाः। પરપદ પૂરું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org