________________
હમ ધાતુપાઠ અથ સાથે
२७ ઘટાદિ પટાગણ १००० घटिषु चेष्टायाम्
ઘડવું-ચેષ્ટા કરવી १०.१ क्षजुड्ः गतिदानयोः ગતિ કરવી, દાન કરવું १००२ व्यथिए भश्चलनयोः
मी, यास, :महे-व्यथा ४२वी १०.३ प्रथिष् प्रख्याने
પ્રખ્યાત થવું–પ્રસિદ્ધ થવું १००४ प्रदिए मर्दने
મરડવું १००५ स्खदिष् खदने
ખદવું-ફાડવું १००६ कदुइः १००७ कदुइ. १००८ કાયર થવું
क्लदुइ वक्लव्ये १००९ ऋपि कृपायाम्
કૃપા કરવી १.१० भित्वरिष् सम्भ्रमे
ઉતાવળ કરવી ત્વરા કરવી १.११ प्रसिष् विस्तारे
वायु-विस्तार ४२वी. १०१२ दक्षि हिंसागत्योः હિંસા કરવી અને ગતિ કરવી १०१३ श्रां पाके
५४ . १०१४ स्म आध्याने
મરણ કરવું -યાદ કરવું १०१५ भये
બીવું १०१६ नृ नये
લઈ જવું १०१७ ष्टक १.१८ स्तक प्रतीपाते ८४ -पी. ४२वी १०१९ चक तृप्तौ च
પીડા કરવી તથા તૃપ્ત થવું ધરાઈ જવું १०२० अक कुटिलायां गतो વાંકું ચાલવું १०२१ कखे हसने
ખીખી હસવું १०२२ अग अकवत्
વાયું ચાલવું १०२३ रगे शायाम्
શંકા કરવી १०२४ लगे सौं
भाग-1 १२३-सा आयु १०२५ हगे १०२६ हलगे १०२७ ।
षगे १०२८ सगे १०२९ ष्टगे १०३० स्थगे संवरणे
dig-स्थगित ४२ १०३१ वट १०३२ भट परिभाषणे परिमापशु-पातयित १२वी १०३३ पट नती
नभ १.३४ गड सेचने
७ie-गण १०३५ हेड वेष्टने
વીંટવું, ગુંથવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org