________________
२१
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન ५८२ ज डू-७८३ ज़मैड्. ७८४ जभुड्. गात्रविनामे
दान -गामा ७८५ रभिं रामस्ये
કાર્ય માટે ઉદ્યમ કર. ७.६ डुलभिंष प्राप्ती
पाम-दाम ७८७ भामि क्रोधे
ક્રોધ કરવો. ७८८ क्षमौषि सहने
સહન કરવું. ७८९ कमूड्. कान्ती
છવું–ખાંત કરવી ७९० अयि ७९१ वयि ७९२ पयि
७९३ मयि ७९४ नयि ७९५ चयि ७१६ रयि गतौ गति १२वी-३॥ ४२वे.. ७९७ तयि ७९८ णयि रक्षणे च २क्ष९५ ४२७ तथा गति ४२वी. ७९९ दयि दान-गति-हिंसा -ढहनेषु च हे', गति ४२वी, हिंसा ३२वी, मण
બાળવું, રક્ષણ કરવું ८०. ऊयैड्- तन्तुसन्ताने
व . ८०१ पूयैडः दुर्गन्ध-विशरणयो: દુર્ગધી થવું -ગંધાઈ જવું તથા ફાટી જવું
નાશ પામ. ८०२ कन्यैड. शब्दोन्दनयोः અવાજ કરે, ભીંજાવું ८०३ क्ष्मायेड. विधूनने
पाव ८०४ स्कायेड्. ८०५ ओप्यायैड्. वृद्वौ वध ८०६ तायड् सन्तान-पालनयोः સંતાન-વિસ્તાર-કર તથા પાલન કરવું ८०७ वलि ८०८ वल्लि संवरणे ઢાંકવું ८०९ शलि चलने च
ઢાંકવું તથા ચાલવું. ८१० मलि ८११ मल्लि धारणे धारण ४२. ८१२ भलि ८१३ भल्लि परिभाषण- परिभाषा, हिंसा ४२वी, हान हे.
हिंसादानेषु ८१४ कलि शब्दसंख्यानयोः
सवा ४२३, गपु-गणतरी १२वी. ८१५ कल्लि अशब्दे
भवा न ४२वा-यू५२३-भौन २. ८१६ तेवृड्ः ८१७ देवृद. देवने રમવું, જુગાર રમ-પાસાથી રમવું. ८१८ वृड्. ८१९ सेवइ. ८२० केवृड्. ८२१ खेवृड्. ८२२ गेवृद. ८२३ ग्लेवृड. ८२४ पेवृड्. ८२५ प्लेयड्. ८२६ मेवृद्ध. ८२७ म्लेवृड. सेवने
सेवा १२वी, मेवना ४२वी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org