________________
४८२
૪૯૨
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
तृ-अन्त्यस्वरादेः ॥७॥४॥४३॥ णि प्रत्यय, इमन्, इष्ठ सने ईयसु प्रत्यय साया य तो साय' 'तु પ્રત્યયનો લેપ થાય છે તથા શબ્દના અંત્ય સ્વરનો તથા અંત્યસ્વરની આગળન અંશને પણ લોપ થઈ જાય છે. कर्तृ-कर्तारम् करोति-कर्तृ+णि-कर +णि-करयति-तीन ४२ .
कर्तृ +इमन्-कर +इमन-करिमा- ५ कर्तृ +इण्ठ-कर +ईष्ठ-करिष्ठः वधारे ती
कर्तृ +ईयर-कर+ईयसू-करीयान् घामा बधारे ५२नार पटु-पटुम् आचष्टे-पटु+णि-पद+णि--पटयति-५४ने हे छे.
पटु+ईमन्-पट्+ईमन्-पटिमा-यतुराई
पटु+इष्ठ-पट+इष्ठ-पटिष्ठ:-पधारे यतुर __ पटु+ईयसू-पद+ईय-पटीयान-धारेमा वधारे यतुर सन्मनस्+इमन्–सन्मन्+इमन्–सन्मनिमा-समाना
न एकस्वरस्य ॥७।४।४४॥ ઉપર જણાવેલો નિયમ એકસ્વરવાળા શબ્દને લાગતો નથી. स्रग्विणं करोति-स्रग्विन्+-सज्+णि -सजयति-भाणावामाने रेछ (गुमे। ७४।३२) स्रग्विन+इष्ठ-सज+इष्ठः स्रजिष्ठ-भाजावाजासामा उत्तम स्रग्विन+ईयर-सज्+ईयस्-स्रजीयान्-.. वधारे उत्तम.
दण्डि-हस्तिनोः आयने ॥७॥४॥४५॥ दण्डिन् भने हस्तिन् ५४ने आयन प्रत्यय वायो य सारे तेना इन् અંશને લોપ થતો નથી. दण्डिनः अपत्यम्=दण्डिन्+आयन-दण्डिनायन:-हिना पुत्र. हस्तिन: अपत्यम् हस्तिन-आयन-हस्तिनायन:-हस्तिनता पुत्र.
वाशिनः आयनौ ॥७॥४॥४६॥ वाशिन् शहने आयनि प्रत्यय दाये। डाय त्यारे तेना इन् अशी यता नथी. वाशिनः अपत्यम्-वाशिनू+आयनि-वाशिनायनि:-वाशिनता पुत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org