________________
૪૫૦
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
प्रतिगतं साम-प्रतिसामन्+अत्=प्रतिसामम्-'साम' साभगाननी सूय अथवा સામ, દામ, ભેદ અને દંડ એવી નીતિનો પણ સૂચક છે-સામની સામેનું –દંડ. अनुगतं साम-अनुसामन्+अत्=अनुसामम्-सामनी पार्नु. भवगतं साम-अवसामन्+अत् =अवसामम्- . प्रतिगतं लोम-प्रतिलोमन्+अत्=प्रतिलोमः-प्रतिम. अनुगतं लोम-अनुलोमन् अत्=अनुलोम:-अनु. अवगतं लोम-अवलोमन्+अत्=अवलोम:-अवलोम-विधी .
ब्रह्म-हस्ति-राज-पल्याद् वर्चसः ॥७॥३८३॥ ब्रह्मन्, हस्तिन्, राजन् अने पल्य Awa साथै समास पामेला वर्चस् सपने अतू-अ-समासांत याय छे. . ब्रह्मणः वर्चः ब्रह्मवर्चस+अ ब्रह्मवर्चसम्-ग्रह त. हस्तिन: वर्च: हस्तिवर्चस्+अ हस्तिवर्चसम्-हाथी १. राक्षः पर्च: राजवर्चस+8=राजवर्चसम्-
२ r . पल्यस्य वचः पल्यवर्चस्+अपल्यवर्चसम्-धान्यनु मान, पास-सायी नावला અથવા પરાળની દેરીઓથી ગુંથેલો પાલો. પલ્યવર્ચસ એટલે પાલાનું બળ
મજબુતાઈ.
प्रतेः उरसः सप्तम्याः ॥७।३८४॥ प्रति साथे समास पामेला सप्तम्यत उरसू शकहने अत्-अ-समासात याय छे. उरसि वर्तते-प्रत्युरस्+अप्रत्युरसम्-छाती त२३. प्रतिगतं उर:-प्रत्युर:-डी उरसू ने सप्तमी नयी थी नियम न सा.
अक्ष्णः अपाण्यङ्गे ॥७॥३३८५॥ સમાસ પામેલા અને “પ્રાણુનું અંગ” અર્થ ન હોય એવા ત્રણ શબ્દને બત સમાસાંત થાય છે. लवणस्य अक्षि लवणाक्षि+अ लवणाक्षम् २म-२-माम.
अजस्य अक्षि अजाक्षि-४२१नी Air-Asी अक्षि ७६ प्राणीनु म હોવાથી આ નિયમ ન લાગે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org