________________
લઘુવૃત્તિ-સપ્તમ અધ્યાય-પ્રથમ પાદ
शर्करादेः अण् ॥ ७|१|११८ ॥
शर्करादि-शश वगेरे-शब्होने 'तुझ्य' अर्थभां अण् प्रत्यय थाय छे. शर्करायाः तुल्यम्=शर्करा+अ =शाकर' दधि-भधुर डी. कपालिकायाः तुल्यम् = कपालिका+अणू = कापालिकम्- म्यासिभ भिक्षुनुं लाइन अय्यर, तेनी लेवु
अः सपत्न्याः ॥७।१।११९॥
સપત્ની શબ્દને ‘તુય' અર્થાંમાં ત્ર ચાય છે. सपत्न्याः तुल्यः =सपत्नी + अ = सपत्नः - सपत्नीनी तुझ्य-शत्रु
एकशालायाः इकः ॥७।१।१२० ॥
एकशाला शहने 'तुझ्य' अर्थभां इक प्रत्यय थाय छे. एकशालायाः तुल्य:= एकशाला + इक= एकशालिक:- खेड धरभां
गोण्यादेः च इकण ॥७|१|१२१ ॥
गोणी वगेरे शय्होने अने एकशाला शहने 'तुल्य' अर्थ मां इकणं प्रत्यय थाय छे. गोण्या : तुल्यम् = गोणी + इकण-गौणिकम्-गुशियु - हाजु भवानी गुप्णुनी भेवु अङ्गुल्याः तुल्यम्=अद्गुली+इकणू = आङ्गुलिकम्-वींटी एकशालायाः तुल्यम्=एकशाला + इकण्= ऐकशालिकम् मे धरनी मेवु.
कर्क - लोहितात् टीकण च ।। ७|१|१२२ ॥
कर्क ने लोहित राज्होने 'तुल्य' अर्थभां टीक्णाने इकण् प्रत्ययो थाय छे. टीकणू-ककस्य तुल्यः=कक' + टीकण्= कार्कीकः - घोणा घोडा नेवु
कर्क +इकण्=का किंक:
टीकण-लोहितस्य तुल्यः= लोहित + टीकण्= लौहितीकः, स्इटिड वगेरे ने धो
20
20
'विस्तृत' अर्थ' -
**
Jain Education International
10
रहेनारा वो.-साथै રહેનારા અથવા મિત્ર
वे: विस्तृते शाल - शङ्कौ ॥७|१|१२३ ॥
બીજા લાલ પદાના સંયેગથી લાલ જેવુ દેખાય તે लोहित+इकण्= लौहितिकम् -
34
ત્રિ શબ્દને ‘વિસ્તૃત' અર્થમાં શાજ અને રા પ્રત્યયેા થાય છે. fa+m13:=fam:-faząd,
वि+श= विशकट
૩૬૧
For Private & Personal Use Only
www.jainelibrary.org