________________
લવૃત્તિ-છઠ્ઠો અધ્યાય-ચતુથી પાદ
૨૮૧ २. कुटिलिकया हरति व्याधमू-कौटिलिको मृगः, कुटिलिका+अण्=कौटिलिक:શિકારીને પિતાની વાંકી ચાલ વડે દૂર દૂર લઈ જનારું હરણ
3. कुटिलिका+मण्=को टिलिक:-कुटिलिकया हरति पलालम्-को टिलिकः कर्षक:કુટિલિકા-દાંતાવાળી ખંપાળી જેવા સાધન-વડે પરાળને લઈ જનારે ખેડૂત.
४. कुटिलिका+अण=कौटिलिकः-कुटिलिकया हरति पुष्पाणि-कौटिलिकः परिव्राजक:કુટિલિકા નામના ઉપકરણ દ્વારા ફૂલેને ચૂંટનાર તાપસ.
५. कुटिलिका+अण्=कौटिलिक:-कुटिलिकया हरति नावम् कौटिलिकः चौर:કુટિલિકા નામના સાધન વડે નાવ ઉપર ચડીને નાવને હરી લઈ જનારે ચોર. અથવા કુટિલિકા નામના સાધન વડે ઘર ઉપર ચડીને ખાતર પાડનાર ચોર.
ओजस्-सहसू-अम्भसः वर्तते ॥६॥४॥२७॥ तृतीयात सेवा ओजसू . सहसू भने अम्भस् शम्होने 'वर्तते' अ भा इकण याय छे.
इकण्-ओजसा वर्तते ओजसू+इकण औजसिकः मेसिवानी, मा. ,, सहसा वर्तते सहस्+इकण् साहसिकः-सासि ,, अम्भसा वर्तते अम्भस्+इकण आम्भसिक:-पावा। शनिवाl.
तं प्रति-अनोः लोम-ईप-कूलात् ॥६॥४॥२८॥
याविशेष९५ ३५ द्वितीयांत सेवा प्रतिलोम, अनुलोम, प्रतीप, अन्वीप, प्रति. कूल, अनुकूल-मे नामाने वर्तते २५ मा इकण् थाय छे. इकण-प्रतिलोम वर्तते इति प्रतिलोम+इकण प्रातिलोमिक:-प्रतिषपणे वत ना२
વિરોધી , अनुलोमं वर्तते इति अनुलोम+इकण आनुलोमिक:-अनुष वतनार . प्रतीपं वर्तते इति=प्रतीप+इकण्=प्रातीपिक:-विरोधी , अन्वीपं वर्तते इति=अन्वीप+इकण=आन्वीपिक:-मतु वत ना२ , प्रतिकूल वर्तते इति प्रतिकूल+इकण्=प्रातिकूलिक:-प्रतिष वतनार , अनुकूल वर्तते इति अनुकूल इकण्=आनुकूलिक:-अनुष वतनार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org