________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
सङ्घ- घोष-अङ्क-लक्षणे अञ् - यञ् - इञः || ६|३|१७२ ॥
अञ्, यञ्, इञ् प्रत्ययवाणा गोत्रार्थ नामोने, संघ, घोष, अङ्क, सुने लक्षण અમાં બળ્ પ્રત્યય થાય છે.
૨૨
अणू
अञ् -
- वैदस्य अयम् = वेद+अण्= वेदः संघादिः - वेहोनो संघ, धोप, खाने सक्षणु यञ्-गार्ग्यस्य अयम्=गार्ग्य + अ = गार्ग: गार्गम् संघादि - गार्ग्यनो संघ वगेरे इञ्-द -दाक्षेः : अयम् = दाक्षि+ अण् = दाक्षः दाक्षम् संघादि-दिनो
शाकलाद् अकञ् च ॥६।३।१७३ ||
शाकल शब्ने तेनो संघ, घोष, अंक अने लक्षण अर्थमा अव खने પ્રત્યા થાય છે.
अक्ञ् शाकलस्य अयं संघः = शाकल + अ = कलकः, अण्–शाकल+अंग्=शाकल: संघाधिः,
संघ, घोष, अंडे खाने लक्षा
गृहे अनधोरण च || ६ |३ | १७४ |
अग्नीधू राष्हने तेनुं घर व अर्थ र प्रत्यय थाय छे खते संतनो
ध अयभ २ छे. अग्नीध् ये ऋत्विन्तु विशेष नाम है.
रण - अग्नीधः इदम् = अग्नीधू+रण = आग्नीनम् - अभी
शाकल+अंग-शाकलम् - लक्षणम् - शानो
ܝܕ
अग
शंका-अग्नीध् यभां घ् छे अभ रहेमा भाटे ! समा अग्नीध्+र-खडी २/२/७३ नियम न लागु थाय भारे घ् ायम रहे भ उहेस छे.
Jain Education International
भी ध२.
रथात् सादेः च वोढ - अगे || ६|३|१७५ ||
'अर्थ'भां
रथ शह | होय सभासम - उत्तरयहमां- होय तो 'तेनु' ने अत्ययो थाय ते ४ प्रत्यय२थ शहने तेने वहन करनार याने तेनु अंगअवयव - मेवा अर्थभां थाय छे.
-- रथस्य चोडा = रथ+यस्थ्य:- रथते न ४२नार
रथस्य अङ्ग ं चक्रम्=स्थ+य= रथ्यम्-२थतुं गंग पैडु कोरे
सभासभां अ-द्वयोः रथयो : वोढा = द्विरथ+ अ = द्विरथ: अश्वः मे रथने वहन अनार घोडे। अणु-अश्वरथस्य अङ्ग ं चक्रम् = अश्वरथ+अण = आश्वरथं चक्रम् - अश्वरथनु अ-य-यैडु.
For Private & Personal Use Only
www.jainelibrary.org