________________
૨૫૮
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
आवेलु' भेवा अर्थभां रूप्याने मयद प्रत्ययो विये थाय छे.
रूप्य चेत्राद् आगतम् = चैत्र+रूप्य चैत्ररूप्यम्
मयटू=
免费
रूप्य - समाद् आगतम् = सम+रूप्य= समरूप्यम्,
मयद-सम+मयद=सममयम्, समीयम् - समान हेतुथी मावेलु .
23
चैत्र+मयद= चैत्रमयम्, चैत्रथी आवे
'तत्र प्रलव' अर्थः प्रत्यय
प्रभवति || ६ |३ | १५७॥
प ंयभ्यंत नामथी 'तेमांथी पहेलवहेल' नीकळतु-तेमांथी पहेलवहेल उपलब्ध थतु" वा अर्थमां यथाविति प्रत्यय थाय छे.
अण्-हिमवतः प्रभवति = हिमत्रत्+अण्-हैमवती गङ्गा-डिभाजयथी पांडेलवाली નીકળતી ગંગા
वैर्यः ||६|३|१५८॥
पन्यभ्यंत विडूर शम्हथी 'तेमांथी पहेलवहेलु नीकळतु' भेवा अर्थमा य પ્રત્યય થાય છે.
ञ्य - विडूरात् प्रभवति = विडूर + ञ्य - वेइयों मणि:- विडूर गाभमांथी पहेलवाडेलो नीउजेस वैइर्य भणि.
त्यदादेः मयट् || ६|३॥१५९॥
ययभ्यता त्यद् याहि राहोने 'तेमांथी पहेलवद्देल' नीकळेलु' सेवा अर्थभां मयद प्रत्यय थाय छे.
"
मयट् तस्मात् प्रभवति=तत्+मय=तन्मयम्
भवतः प्रभवति=भवत्+पयद=भवन्मयी
तस्य इदम् अर्थ सूर्य
तस्य इदम् ||६|३|१६०॥
પર્યંત નામને ‘તેનુ બા” એવા અમાં યથાવિહિત પ્રત્યયે થાય છે.
अण्-मथुरायाः इदम् = मथुरा + अण्= माथुरम् - मथुरा आ यण - दितेः इदम् = दिति + यण् दैत्यम्-हितिनु भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org