________________
લઘુવૃત્તિ- છઠો અધ્યાય-તૃતીય પાદ
૨૫૧
मध्याद् दिनण-ण ईयाः मः अन्तश्च ।।३।१२६॥ सप्तभ्यत मध्य यी सप मा दिनग, ण मने ईय प्रत्यय थाय छ અને મ શબ્દની છેડે ન ઉમેરાય છે. दिनण-मध्ये भवाः मध्य+दिनमाध्यम्+दिन माध्यंदिनाः-भाय हिनी शापवाणा ण-मध्ये भवः मध्य+ण माध्यम्+ण माध्यमः-मध्यना-बयो. ईय-मध्ये भवः मध्य+ईय-मध्यम्+ईय=मध्यमीयः- ., ,,
जिह्वामूल अङ्गुलेश्च ईयः ॥६३।१२७॥ सभ्यत जिह्वामूल, अङ्गुलि भने मध्य ने भव अ भा ईय प्रत्यय थाय छे. ईय-जिह्वामूठे भवः जिह्वामूल+ई य="जह्वामूलीयः-हिवाशीय पशु ,, अङ्गो भवः अगुल ईय-गुलीयः-माजीमा यथे। ,, मध्ये भवः मध्य+ईय-मध्यीयः-५-ये थये।
___ वर्गान्तात् ।।६।३।१२८।। रे नामने है। वा श६ मेवा सतत ननने भव अर्थमा ईय था छे. ईय-कवर्गे भवः कवर्ग+ईय-कवर्गीयः वर्ण:- ना पण
ईन-यौ च अशब्दे ।।६।३.१२९॥ से नामने छ वर्ग ४५६ छ । स य नामने भव अ भा ईन, य, भने ईय प्रहय। थाय छ, प्रयid नामनेर -४' से। अर्थ न य त. इन-भरतवर्गे भवः भरतवर्ग+ईन भरतवर्गीणः य-भरतवर्ग+य भरतवर्यः , ईय-भरतवर्ग+ईय=भरतवर्गीय:-भरत गाना मा येतो. ___कवर्गीयः- ना-46 4 श; '२०६'वायी छ तेथी सा नियम न वायो.
दृति-कुक्षि-कलशि-वस्ति-अहेः एयण् । ६।३।१३०॥ सप्तभ्यत सेवा दृति, कुक्षि, कलशि वस्ति अने अहि नामाने भव अर्थमा एयण अत्यय थाय छे. एयण-हतो भवम् इति एयण दाते ये जलम् -मनु पानी ,, कुक्षौ भवम्=कुश+एयण कौक्षेयः व्याधिः-मामा थना। व्याधि. , कलश्यां भवम्=कलशी+एयण कालशेयं तक्रम्-जोगीमा थनारी श.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org