________________
२४८
२४८
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
इकण्-मासे देयम्-मास+एकण-मासिकम् ऋणम्-महिनामां भवानु . कलापि-अश्वत्थ-यवबुस-उमाव्यास-एषमसः अकः ॥६।३।११४॥
कलापिन् , अश्वत्थ, यवबुस उमाव्यास अने एषमस् । पांय पायी, सप्तम्मत शहाने देवु -करज आप मेवा अर्थ मां अक प्रत्यय याय छे.
यस्मिन् काले मयूराः, केदाराः, इक्षकः कलापेनो भवन्ति स कालः तत्साहचर्यात् कलापी -रेले भयुरे, थारामी, अने सु मेरे मोदी जय ते ॥ કલાપી કહેવાય. अक-कलापिनि काले देयम् ऋणम्-कलापिन्+अक-कलापकम्-सापी समये ने हे
ચુકવવાનું હોય તે. ,, अश्वत्थे काले देयम् ऋणम् - अश्वत्थ + अक = अश्वत्थकम् - पीपणे णे त्यार
सापवानु हे. ,, यवबुसे काले देयम् ऋगम्-यवबुस+अक-यवबुसकम्-यमुस-धनु मुं-था५
ત્યારે આપવાનું દેવું. ,, उमाव्यासे क.ले देयम् ऋगम्- रमाव्यास+अक=उमाज्यासकम् मindi visit:
ત્યારે આપવાનું કરજ ,, एषमसि काले देयम् ऋणम्-एषमसू+अक-ऐषममकम् ऋणम्-मे2414वानु ४२१
ग्रीष्म - अवरसमाद' अकञ् ।।६।३।११५।।
वायी सभ्यत मे।। ग्रीष्म श५६ अने अवरसम होने करज आपवू એવા અર્થમાં મન્ થાય છે, अकञ्-ग्रीष्मे देयं ऋणम् ग्रीष्म+अक ग्रेष्मकम्-श्रीममा -नाणामांसापवान____ अवरसमे देयम् ऋगम्-अवर सम+अकञ्=आवरसमकम् - वर्ष ना पाता ભાગમાં ચુક્વવાનું કરજ
संवत्सर - आग्रहायण्या इऋण च ॥६।३।११६॥ सप्तभ्यत थे। वायो संवत्सर अने आग्रहायणी शहोने करज आपवू એવા અર્થમાં અને *ગૂ પ્રત્યય થાય છે. इकण्-संवत्सरे देयम् ऋणम् संवत्सर+इकण्=तांवत्सरिकम् - पणे युवा ४२०४ अकञ् - " ,
अकञ् सांवत्सरकम् --- इकण्-आग्रहायण्यां देयम् ऋणम्=आग्रहायणी+इकण्-आग्रहायणिकम् मायकायमी
માગશર માસમાં ચુકવવાનું કરજ अकञ् ,, , ,, आग्रहायणी+अकञ्=आग्रहायणकम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org