________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
नगरुन् भवम् = परुत्+लरुत्नम्, परुत्तनम् - पोरनु - गया वर्षानु
" - परारि भवम् = परारि+लनरारिलम् परारितनम् - परास्तु-या वर्षथी भागना
વનું
२४२
}
पुरो नः || ६ | ३८६ |
કાલવાચી પુઃ શબ્દને રોષ અમાં નવકલ્પે થાય છે.
न- पुरा भवम् = पुरा+न=पुराणम्, पुरा+तन = पुरातनम् - पुरा- भूनुं पूर्वाह्न - अपराहात तनट् || ६|३|८७ ||
કાલવાચી પૂર્વ અને જરા શબ્દને શેષ અર્થાંમાં તનદ્ વિકલ્પે થાય છે. तनट् - पूर्वाह्नणे भवम् = पूर्वाह्न+तनद = पूर्वाह्णेतनः पूर्वाह्नतनः - ३१२१२४ । पौर्वाह्निकः દિવસના પૂર્વ ભાગમાં થયેલ,
तनट्-अपराह्णे भवम्=अपराह्ण+तनट्=अपराह्णेतनः, अपराहूणतनः आपराणिकः - દિવસના ઉત્તર ભાગમાં થયેલ છે.
सायं-विरं प्राढणे - प्रगे अव्ययात् ||६ ३३८८ ||
शतराथी सायम्, चिरम्, प्राहणे, प्रगे शम्हो पाने असवायी अव्ययश्य નામેાને શેષ અર્ધમાં તનટ્ પ્રત્યય નૃત્ય થાય છે.
तन-सायं भवम् = सायम्+तायंतनम् -
थयेलु
" - चिरं भवम् = चिरंतन चिरंतनम् -
थये-झा अनु
33
प्राणे भवम् = प्राणे+तन = प्राह्णेतनम् - दिवसना पूर्व भागभां थयेस
" प्रगे भवम् = प्रगे+तन = प्रगेतनम् - दिवस असे ते
सांथये.
" दिवा भवम् दिवा + तन= दिवातनम् हिवसे थलु
""
,
भ-ऋतु सन्ध्यादेः अण् || ६ | ३ | ८९
॥
કાલવાચો એવા નક્ષત્રવાચક શબ્દો, ઋતુસૂચક શબ્દ અને સન્ધા વગેરે શબ્દોતે શેષ અમાં અજૂ થાય છે,
भ - पुष्ये भवः = पुष्य+अणु - पौषः - पुष्य नक्षत्रमां थये.
ऋतु - ग्रीष्मे भवः व्योम+अण्= = ग्रैष्मः -श्रीष्म ऋतुमा थये. संध्यादि-सन्ध्यायां भवः सन्ध्या+अणू =सान्ध्यः-स ंध्यामां थयेल.
- अमावस्यायां
Jain Education International
भवः=अमावस्था+अणु-आमावास्यः - अभासने हिवसे थयेस. संवत्सरात् फल-पर्वणोः ॥६।३.९० ॥
संवत्सर शहने शेष अर्थमा अणू थाय छे, ले प्रत्ययांत नाम इज } પરંતુ સૂચક્ર હોય તો.
For Private & Personal Use Only
www.jainelibrary.org