________________
२४०
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન ,,अधमाघे भवम् अधमा+य-अधमार्यम्-641 अ॥ भागमा यये ,, उत्तमा भवम् उत्तमा+य-उत्तमाय॑म् -उत्तम 40 लामा यथे।.
अमः अन्त-अवस्-अधसः ॥६।३।७४।। अन्त १०६, अवस् ४०६, भने अधस् शहने शेष अर्थमा अम प्रत्य५. याम छ.
अम-अन्तस्य अयम्-अन्त+अम्=अन्तमः-सतना-छन। , अवः भवः अवस+अमअवमः-नीये थयो ,, अधः भवः अधम्+अमअधमः-नाये येता- धम
__ पश्चाद-आदि-अन्त-श्रग्राद् इमः ॥६।३।७५|| पश्चाद्, आदि, अन्त, अने अग्र नामाने शेष अर्थ मा इम प्रत्यय थाय छे.. इम-पश्चाद् भवः पश्वा+इम-पश्चिमः-५।७१ थयेटी. ,,आदौ भवः आदि+इम आदिमः-मामा ययेतो. अन्ते भवः-अन्त+इन-अन्तिमः संत-छ-यये। ,, अग्रे भवः= अग्रे+इम-अग्रिमः-५ये थये।
मध्याद् मः ॥६।३।७६॥ मध्य शथी शेष सभा म प्रत्यय याय छे.
म-मध्ये जातः मध्य+म=मध्यमः-भक्ष्यमा यये।-उत्तम नही देम अधम નહીં પણ મમમ.
मध्ये उत्कर्ष-अपकर्षयोः अः ॥६॥३७७॥ બહુ ઉત્કર્ષ અને બહુ અપકર્ષ એ બેની વચ્ચે એવા અર્થના સૂચક मध्य शहने अ याम छे.
अ-न अत्युत्कृष्टः न अत्यपकृष्टः मध्यपरिमाणः मध्यः विद्वान्
मध्य+अ मध्यः = क्या वन विज्ञान मेले ९९ उत्तम पटना नही, તેમ બહુ હલકી કેરને નહીં એવો પંડિત.
अध्यात्मादिभ्यः इवण ॥६।३।७८॥ अध्यात्म मा हाने शेष अर्थमा कण् थ . इकण-अध्यात्म भवम्= अध्यात्म=इकण् आध्यात्मिकम् - मायामि इकण-अधिदैवं भवम्= अधिदैव+इकण-आधिदैविकम्-माधि विड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org