________________
२०६
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન नड, कुमुद, वेतस, महिष में होने ७५२ १९९६ यारे अर्थ भाले हेशनु नाम होय ते। मत्-मतुडू प्रत्यय था५ छे.
मत्नडाः सन्ति यत्र-नड+मत् नड्वान् देशः-देशनु नाम छ. कुमुदाः सन्ति यत्र-कुमुद + मत्=कुमुद्वान् ., वेतसाः सन्ति यत्र-वेतस+मत्-वेतस्वान् ,, , महिषाः सन्ति यत्र-महिष + मत्-महिष्मान् ,, महिष्मति देशे भवा माहिष्मती नगरी.
॥६।२ । ७४ ॥ नड-शादाद् वलः॥ ६ । २ । ७५ ॥
નર અને રાત્રે શબ્દોને ઉપરના ચારે અર્થમાં જે દેશવાચી નામ હોય तो वल (वलइ) प्रत्यय याय छे.
वलनडाः सन्ति यत्र-नवलम् ---हेश नगरनु नाम. शादाः सन्ति यत्र शाद्वलम्--,, , ,, ॥ १।२ । ७५ ॥
शिखायाः ॥६।२ । ७६ ॥ शिखा शहने ले शिनु नाम होय तो 3५२नी यारे २५ मा वल प्रत्यय थाय छे. वल-शिखाभिः निवृत्तम्-शिखा-वल=शिखावलं पुरम्-नगनु नाम. ॥६॥ २७॥
शिरीषाद इक-कणौ ॥ ६।२। ७७॥ શિરીષ શબ્દને જે દેશનું નામ હોય તો ઉપરના ચારે અર્થમાં જ અને कण् प्रत्यये। थाय छे.
इक, कण-शिरीषाणाम् अदूरभवः ग्रामः-शिरीष+इक-शिरीषिकः, शिरीष+कणशैरीषकः-शिरीष नामना ! पासेनु गाम-शरीषा-रेन तीर्थ-गुरातमा दोस પાસેનું
॥६।२।७७॥ शर्कराया इकण-ईय-अण च ॥ ६।२ । ७८ ॥ शर्करा ने शिनु नाम होय तो ५२ ना यारे अभी इकणू, ईय, अण् , इक, भने कण्-अभ पाय प्रत्ययो सागे छ
इकण-शर्कराः अस्मिन् देशे सन्ति शर्करा+इक शारिकः-हेशन नाम छे. ईय-,, , , ,, ,, +ईय-शार्करीयः-,, ,, अण्-, , , ,, ,, +अण्-शाकरः-,, ,, इक-" , , , , +इक-शर्केरिकः-,, ,,
कण्- , , , , +कण्-शार्करकःશાર્ક રિક-ભાવનગર પાસેના સણોસરામાં સાકરિયે નામે કુવે છે. જે દ ૨ ૭૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org