________________
२०४
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
राष्ट्रे अनङ्गादिभ्यः ।। ६ । २ । ६५ ॥ अङ्गवगेरे होने डीन ५४यत नामने '२१०' अ भा अण् थाय छे.
अण्-शिबीनां राष्ट्रम्-शिबि+अण् शैबम्-शिनि सानो देश. अङ्गानां बङ्गानां वा राष्ट्रम् इति वाक्यमेव-सही मग वगेरे श होने वाले तेथी प्रत्यय न थाय. ५६ मतावर वा५५ । २७. ॥६।२ । ६५ ॥
राजन्यादिभ्यः अका ।। ६ । २ । ६६ ।। राजन्य पोरे शहाने ।' अर्थ मा अकल प्रत्५५ सा छे. अकञ्राजन्यानां राष्ट्रम् राजन्य+अक-राजन्यकम्-सरन्याना देश. देवयातवानां राष्ट्रम्-देवयातव+अकञ्-दैवयातवकम्- हेपमानवाना देश.
॥६।२।११ ॥ बसातेः वा ।। ६ । २ । ६७ ।। वसाति शम्ने 'राष्ट्र' अर्थमा अकञ् प्रत्यय विस्पे था .
अका-वसातीनां राष्ट्रम वसा ति+अकन-वासातकम् , वासातं राष्ट्रम्-साति લોકોને દેશ.
॥६।२ । १७ ॥ भौरिकि-ऐषुकारि-आदेः विध-भक्तम् ।। ६ । २ । ६८ ॥
भौरिकि पोरे शहाने २७,' २५ मा विध प्रत्यय लागे अने ऐपुकारि વગેરે શબદોને “રાષ્ટ્ર અર્થમાં મm પ્રત્યય લાગે છે.
विध-भौरिकीणां राष्ट्रम भौरिकि+विध-रिकिविधम-भौति साना देश. भक्त-ऐषुकारीणां राष्ट्रम्-ऐषुकारि+भक्त ऐषुकारिभक्तम्-मेरी साना देश.
भक्त-सारसायनस्य राष्ट्रम्-सारसायन+भक्त मारमायन भक्तम्-सारसायन साइन। देश.
॥६।२।६८ ॥ નિવાસ આદિ અ---
निवास-अदूरभब इति देशे नाम्नि ॥ ६ । । । ६९ ।।
निवास अने अदूरभव---अ भा ने शिनु नगरनु ३८ नाम हाय તે યથાવિહિત પ્રત્યય લાગે.
अणूशिबीनां निवासः शिवि+अण् शैबम्-शिनु नाम
विदिशायाः अदूरभवम् विदिशा+अण् वैदिशं नगरम्-वैशि नगर-व भान કાળમાં ભિલસા નગર.
॥ ६।२।१८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org