________________
૧૯૨
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
अकञ्-- गोत्रप्रत्ययात-गार्याणां समूहः-गर्ग+अकञ्-गार्गकम्-गायेनि। समूह उक्ष्णां समूहः उक्ष+अकञ्-औक्षकम्-महानु सणु वत्सानां समूह;-वत्स+अकञ्-वात्सकम्-41मानु र उष्ट्राणां समूहः-उष्ट्र+अका-औष्ट्रकम्-जानु यो वृद्धानां समूहः-वृद्ध+अकञ्-वार्द्धकम्-धोने समूह अजानां समूहः अज+अका=आजकम्-०५४२रामानु टाणु उरभ्राणां समूहः-उरभ्र+अकञ्=औरकम्-घेरामानुटाणु मनुष्याणां समूहः-मनुष्य+अका-मानुष्यकम् -मनुष्मने समूह राज्ञां समूहः-राजन्+अका-राजकम्-
२लयोनी समूह राजन्यानां समूहः राजन्य+अक-राजन्यकम्-क्षत्रियाने। समूह राजपुत्राणां समूहा राजपुत्र+अकब-राजपुत्रकम्-२शनपुत्रानो समूह
॥६।२।१२।। केदारात् ण्यश्च ॥६।२ । १३॥ केदार नामने 'समूह' अर्थमा ण्य भने अकञ् सेवा से प्रत्यये। थाय. ज्य-केदाराणां समूहः केदार+ण्य-कैदार्यम् - यारामान सभ७. अकञ्- केदाराणां समूहः केदार+अकस-केदारकम्-मामानी समूह
॥ २॥ १३॥ कवचि-हस्ति-अचित्तात् च इकण् ॥ ६।२ । १४ ॥ कवचि नामने, इस्ति नाभने भने पयित्त अर्यवाणानामान-
नियतुવાચક નામને અને દ્વાર નામને સમહ અર્થથાં ફન્ન થાય છે. इकण्
कवचिनां समूहः कवचि+इकण-कावचिकम्-क्यामाना समूह. हस्तिनां समूहः हस्तिनीनां समूहो वा हस्ति+इकण-हास्तिकम्-हाथीमाना ।
' હાથણીએસમૂહ. अयित्त-अपूपानां समूहः-अपूप+इकण्-आपूपिकम्-पुसायानी थी. केदाराणां समूहः केदार+इकण् कैदारिकम्-४यासीनो समूह
॥९।२।१४॥ धेनोः अननः ॥६।१। १५ ॥ ना सभासमा नाय सेवा धेनु नामने 'सर' अभी इकण् था५ .. इकण्-धेनूनां समूहः-धेनु+इकण-धैनुकम्-गायो - .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org