________________
લઘુવૃત્તિ-છઠ્ઠા અધ્યાય-પ્રથમ પાદ
૧૮૩
थाय त्यारे कौण्डिन्य ने पहले कुण्डिन ने आगस्त्य ने पहले अगस्त नाम मोलाम छे.
यञ्- कुण्डिन्याः अपत्यम् = कौण्डिन्यः, कौण्डिन्यौ, ( कौण्डिन्य ने पहले कुण्डिन = ) foza: foza:`fsdidi da zyyet.
अण्-अगस्तेः अपत्यम्= आगस्त्यः आगस्त्यौ, ( आगस्त्य ने पहले अगस्ति =) अगस्तयः, अगस्तयः-अगस्तिनां नर पत्यो. ।। ६ । १ । १२७ ॥
६ । १ । १२८ ।।
भृगु - अङ्गिरस -कुत्स वशिष्ठ गोतम अत्रेः ।।
·
भृगु. अङ्गिरस्, कुत्स, वशिष्ठ, गोतम भने अत्रि नाभोने लागेमा बहु गोत्रार्थ પ્રત્યયતે સ્ત્રીલિંગી અપત્ય સિાય બીજા લિંગવાળા અપત્ય અર્થમાં લેપ થઇ
लय छे
अणू
भृगोः अपत्यम् = भार्गवः, भार्गवौ ( भार्गवनुं भृगु = ) भृगवः भृगवः- भृगुनां नर અપત્યા
अङ्गिरसः अपत्यम् - आङ्गिरसः, आङ्गिरसौ (आङ्गिरस नुं अङ्गिरस = ) अङ्गिरसः - અંગિરસનાં નર અપત્યેા.
कुत्सस्य अपत्यम् = कौत्स : कौत्सो ( कौत्स नुं कुत्स = ) कुत्मा:- उत्सना स्त्रीलिंगी સિવાયનાં અપત્યે
,
वशिष्ठस्य अपत्यम्=वाशिष्ठः बाशिष्ठौ ( वाशिष्ठ नुं वशिष्ठ = ) वशिष्ठाः वशिष्ठाःवशिष्ठनां स्त्रीलिंगी शिवायनां यत् वसिष्ठ शह पर वशय छे. गोतमस्य अपत्यम् = गौतमः, गौतमौ ( गौतम नुं
गोतम = ) गोतमाः - गोतमनां
નર અપત્યેા.
एयण
अत्रेः अपत्यम् = आत्रेयः, अपत्यम्=आत्रेयः, व्ययत्यो
आत्रेयौ, (आत्रेय नुं
प्राग्- भरते बहुस्वराद् इवाः ।। ६
Jain Education International
अत्रि = )
૬૫ ૧ | ૧૨૮ ॥
अत्रयः - अत्रिनांनर
। १ । १२९ ॥
પ્રાળુ ગોત્રના અને મરતા ગાત્રના બહુવિશિષ્ટ અવાળાં તથા બહુસ્વરવાળાં નામાને જે ગ્ પ્રત્યય લાગે છે તે પ્રત્યયને સ્ત્રીલિંગી અપત્ય સિવાય બીજા લિંગ-વાળા અપત્ય અર્થમાં લાપ થઈ જાય છે.
इञ् -
प्रागूगोत्र-क्षीरकलम्भस्य अपत्यम् - क्षैरकलम्भिः, क्षैरफलम्भी, ( क्षैरकलम्भ तु क्षीरकलम्भ = ) क्षीर कलम्भाः - श्री रज्वलन भरतगोत्र - उद्दालकस्य अपत्यम् औद्दालकिः, औद्दालकी ( औद्दालकनु उद्दालक =)
નર
અપણે
उद्दालकाः - उद्दालकनां नर अपत्यो.
For Private & Personal Use Only
www.jainelibrary.org