________________
१६०
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન भूयस्-वाण. संभूयस-सारी रात था. अम्भस-पा९. अमितौजस्-भाषी न शाय सेवा मानसिवानी-ओजस् पण.
भूयसः अपत्यम्-भूयस्+इ=भौयिः-भूमसन पत्र. संभूयसः अपत्यम्-संभूयस्+इ=नांम्भूयिः-सभूमसने पुत्र अम्भसः अपत्यम्-अम्भस+३-आम्भि:-सनसनी पुत्र अमितौजसः अपत्यम्-अमितौजस+इ=आमितौजिः अमितीस पुत्र
॥ १।१ । ३६ ॥ शालङ्कि-औदि-षाडि-वाइवलि ॥ ६।१ । ३७ ॥ शलकु, उदक, षड् भने वागवाद शहाने ५५त्य अर्थमा इञ् थाय छे. इञ् थाय सारे में होना शालङ्कि, औदि, पाडि भने वाड्वलि वा ३१यई जय छे.
शलङ्कोः अपत्यम्-शलङ्कु+इ=शालङ्किः-शना पुत्र उदकस्य अपत्यम्-उदक+इ-औदिः- ने पुत्र षण्णाम् अपत्यम्-षड्+इ=षाडि:--पद-७. छन। पुत्र.
वाचं वदतीति वाग्दः वागवादस्य अपत्यम्-वागवाद इ-वाइवलि:વાગવાનો પુત્ર. વિશેષ નામ છે. વાવાદ વાગવાદ એટલે વાણુને બોલનાર.
॥६।१ । ३७ ॥ व्यास-वरुट-सुधात-निषाद-बिम्ब-चण्डाला अन्तस्य चाक् । ६।१।३८॥
व्यास, वरुट, सुधातृ, निषाद, बिम्ब, चण्डाल शहोने अपत्य अर्थमा इञ् થાય અને ફુલ થતાં તે શબ્દોના છેડાના સ્વરને જ થાય છે.
व्यासस्य अपत्यम् -व्यास+अक्+इ-वैयासकिः-व्यास--विस्तार ४२नार, વ્યાસનો પુત્ર
वरुटस्य अपत्यम्-वरुट+अक्+ई' वारुटकिः-१९टना पुत्र सुधातुः अपत्यम्-सुधातृ+म+इ=सौधातकिः-सुधातनी पुत्र.
निषादस्य अपत्यम्-निषाद+अक्-इ-नैषादकि:-निषाहना पुत्र. निषाद-भाणुसनी એક જાતિ.
૧ અનુવાદમાં ઘણે ઠેકાણે અન્ને બદલે અ તથા ૬ ને બદલે શું લખેલ છે તે ધ્યાનમાં રાખવું. બીજે સ્થળે પણ નિશાનવાળા અને નિશાનવિનાના એમ બન્ને પ્રકારના પ્રત્યે લખેલા હોય ત્યાં પણ ધ્યાન રાખવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org