________________
લgવૃત્તિ-ચતુર્થ અધ્યાય-ચતુર્થ પાદ
૭૫૯.
सन्सन्+षति-सिसन्++षति=सिसनिषति, सिषासति-हेवाने
छे छे.
तन्+षति-तितन्++ति=तितनिषति,तितंसति,तितांसति-विस्तार ४२वानेલાંબુંકરવાને ઈચ્છે છે–તાણુવાને ઈરછે છે.
पत्पत्+षति-पिपत्++षति=पिपतिषति, पित्सति-५वाने ३२छे छे.
प्रा++षति-प्रा+विव++पति-प्राविवरिषति, प्राविवरीषति, प्रावुवर्षतिઓઢવાને ઈચ્છે છે.
वृ+षते-विवर+६+षते-विष+इ+पते-विवरिषते, विवरीषते, वुवर्षतेસારી રીતે સેવા કરવાને ઈચ્છે છે.
ही -तुतृ+षति-तितर++षति-तित ईषति-तितरीषति, तितीर्षति-तरवाने धन्छे छे.
दरिद्रा-- दरिद्रा+सति-द्विदरिद्र++षति=दिदरिट्रिषति, . दिदरिद्रासति-दुःभी. यवाने छे छे.
॥४।४।४७॥
-स्मि-पू-अब्ज-अशौ-क-ग-ह-धृ-प्रच्छः ॥४। ४ । ४८ ।। __ ऋ, स्मि, पू (आत्मनेपही), अङ्ग् , अश् (पांयमा मना), ७४ मथुन पांय धातुमा-कृ, गृ, दृ, धृ तथा प्रच्छ मायामाने दासा 'सन्नी પહેલાં ૬ ઉમેરાય છે.
ऋ+स+ति-अरि+स+ति-अरिर+इसति अरिरिषति-त. पाने छे छे. स्मि+स-ते-सिस्मय+स-ते-सिस्मय+इसते सिस्मयिषते-भ२४ाने
सपाने-मा २२ सपा- छे छे. पू+स+ते-पिपवनसते-पिप+इसते-पिपविषते-पवित्र यवान छे छे. अज्+स+ति-अजिज्+सति-अजि+इसति = अजिजिषति-भावाने 5छे छे.. अश्+स+ति-अशिश्+सति-अशिश+इसति=अशिशिषति-व्यापवाने छे छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org