________________
લઘુવૃત્તિ-ચતુર્થ અધ્યાય-ચતુર્થ પાદ
૭૫૭
वि+लुभ्+इ+तवान् = विलुभितवान्-., " , " लुभ् +त्वा-लुभू+इ+त्वा = लुभित्वो-विभाड पाभीन-मास व्यास यान.
अञ्च्अञ्च्+तः-अञ्च्+इ+तः अञ्चित:-पूनयेतो अञ्च+तवान्-अच्++तवान्--अञ्चितवान्-,,
अच्+त्वा-अञ्च+इ+त्वा=अञ्चित्वा-पूछने लुब्धो जात्म:-सिम सुण्य थयो-विभाहन अर्थ नथी. उदक्तं जलम्-पाए यु-पूनम नथी. ॥ ४ ॥ ४॥ ४४ ।।
पूङ्-क्लिशिभ्यो नवा ॥४ । ४ । ४५ ॥ पूछ धातुने भने किलशू धातुने क्त, क्तवतु भने त्वा प्रत्ययो दाया હોય ત્યારે તે પ્રત્યયોની આદિમાં વિકલ્પ થાય છે.
पू+त:-पू+इ+त:-पो+s+तः पवितः, पूतः-पवित्र थयेतो. पू+तवान्-पू+इ+तवान्-पो+इतवान् पवितवान् , पूतवान्-,, ,, पू+त्वा--पू+इ+त्वा पवित्वा, पूत्वा-पवित्र धन.
क्लिशूक्लिश+त:-क्लिशू+इ+तः क्लिशितः, क्लिष्ट:-लेश पामेला क्लिश्+तवान्-क्लिश+इ+तवान् क्लिशितवान् , क्लिष्टवान्-सेश ४२नारा. क्लिश्+त्वा-क्लिश+इ+त्वा=क्लिशित्वा, क्लिष्ट्वा-सेश पाभाने.
છે ૪૩ ૪ ૪પ છે सह-लुभ-इच्छ-रुष-रिषः तादेः ॥ ४ । ४ । ४६ ॥
सह् , लुभ् , मेनु इच्छ ३५ थाय छे ते इष् धातु, रुष् मन रिष् એ બધા ધાતુઓને મરાતુ એવા સકારાદિ પ્રત્યય લાગ્યા હોય ત્યારે તે પ્રત્યયોની આદિમાં ટુ વિકપે થાય છે.
सह+ता-सह+इ+ता-सहिता, सोढा-सन ४२नारे. लुभ्+ता-लुभू+इ+ता-लुभिता, लोब्धा-सोमानारी-साधना. इष+ता-इश्+s+ता एषिता, एष्टा-६२४ना२। रुष्+ता-रोष्+s+ता-रोषिता, रोष्टा-शष ४२नारे. रिष्+तुम्-रेष्+इ+तुम्=रेषितुम् , रेष्टुम्-डिसा ४२१। माटे.
।४।४।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org