SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ ७४० સિદ્ધહેમચંદ્ર શબ્દાનુશાસન च्वि-शुचि+करोति = शुचीकरोति-मशुथिन शुयि-पवित्र-४२ छे. यक्-स्तु+य+ते-तोष्टु+यते = तोष्ट्रयते-ते घरी स्तुति ४२ छे. यक्-मन्तु+य+ति = मन्तूयति-ते राष ४२ छे. (यक भाटे तुये. 31४८) क्यन्-दधि+य+ति=दधीयति-ते ही छे छे. क्य-भृश+य+ते-न भृशम् अभृशम् , अभृशं भृशं भवतीति भृशायते रे घर नथा, ते धा थाय छे (नुस। 31४२८ सूत्र) क्य-लोहित+य+ते-न लोहितम् अलोहितम्, अलोहितं लोहितं भवतीति-लोहितायते २ e नया सास थाय छे. (या, 31४:३० सुत्र) क्य-स्तु+य+ते-स्तूयते-स्तुति ४२वामा भाव छ. मशी:-इ+यात् = ईयात्-ते ना. ॥४। 31 १०८ ॥ ऋतः रीः ॥ ४ । ३ । १०९ ॥ वि, यज्, यक् भने क्यन् , क्यङ् प्रत्ययो साया य त्यारे २१ જદકારાંત નામના કે ધાતુના ત્રને જ થાય છે. वि-पितृ+वि+स्यात्-पितृ-पित्री+स्यात्-पित्रीस्यात्-पिता न य ते. पिता थाय. यङ्-कृ+य-क्रीय-क्रीक्री+य-कीकी+य-चीकी+य-चेक्री+य+ते = चेक्रीयते-ते घायु 3रे छे. क्यन्-मातृ+य+ति = मातरी+य+ति = मात्रीयति-ते भाताने छे छे. , पितृ+य+ति = पित्री+य+ति = पित्रीयति ते पिता ने छरछे छे.. क्यङ्-मातृ+य+ते मात्रीयते भातानी पेठे आय२५५ रे छ-माताना म . पितृ+य+ते=पित्रीयते-पितानी ४ माय२४ छे. कृ-चेकीर्यते-ते घाई .-सी धातुने छेडे ही ऋ छ, तथा मा નિયમ ન લાગે. ॥४। 3! १०८॥ रिः श-क्य-आशीर्ये ।। ४।३ । ११० ॥ છઠા–જુદાદિ–ગણનો વિકરણ ૪ પ્રત્યય લાગે હોય ત્યારે તથા વા અને આશિષના અવળા પ્રત્યે લાગ્યા હોય તે હસ્વ ત્રાકારાંત ધાતુના ऋना रि थाय छे. श-व्यापृ+य+ते-व्याप्+रि+यते व्याप्रियते-ते ५२ छ, क्य-कृ+य+ते- रि+यते-क्रियते-४२।५ छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy