SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ७०० સિદ્ધહેમચંદ્ર શબ્દાનુશાસન अनतः अन्तः अत् मात्मने ।।४।२। ११४ ॥ વિકરણ પ્રત્યય લાગ્યા પછી જે ધાતુ અકારાંત ન હોય તેને લાગેલા આત્મપદના બન્ને પ્રત્યયને બદલે તે પ્રત્યય સમજવો. चि+नु+अन्ते+अते चिन्वते-तया स ४२ छे. चिन्वन्ति-तमा स ४२ छे-मा ३५मा ५२-भैपनी भन्ति प्रत्यय छे. प+अ-पच+अन्ते-पचन्ते-तमा राधे छे.-, प्रयोगमा वि४२९५ प्रत्यय લાગ્યા પછી ધાતુ અકારાત છે, તેથી આ નિયમ ન લાગે. 11४।२।११४ ।। शीङो रत् ॥ ४ । २ । ११५ ॥ शोड़ धातुथा सारा सामने पहना अन्ते प्रत्ययन रते प्रत्यय सभा . शी+अन्ते शे+रते-शेरते-तेमा सूय छे. ॥४ । २ । ११५॥ वत्तेः नवा ॥ ४ । २ । ११६ ॥ विद् धातुन साजेसा मात्मनेपहना अन्ते प्रत्ययने रते वि४८ये समावे सम्+विद्+अन्ते-संविद्+रते-संवेद्रते, संविदते-तमा सारी शत न छे. વિના આત્મને પદ માટે જુઓ ૩૩૮૪ સત્ર. ૪. ૨૧૧૬ છે तिवां णवः परस्मै ।। ४ । २ । ११७॥ विद् घातुने वतमानाना ५२-भैपना तिव् माहिसटले तिव् , तस्, अन्ति । सिव , थस् , थ । मिव , वसू . मस् । मानव प्रत्ययाने मासे पक्षाना ५२-भैपहना ॥ नव प्रत्ययो मेटले णव अनुस् उस् । यव अथुस् अ । णव् , व, म 1 नव प्रत्ययो २मनु वि समपा. ति । ०५४से अ-विद्+ति वेत्ति ने पहले विद्+अ-वेद-त न छे. तस् , अनुस्-विद्+:=वित्तः , विद्+अतुस्-विदतुः-ते मे नछे. अन्ति ,, उस्-विद्+अन्ति=विदन्ति ,, यिद्+उस्-विदुः-तमा न छे. सि , थ-विद्+सि-वेत्सि ,, विद्+य-वेत्थ-तुन छे. थस् , अथुस् विद्+यः वित्थः , विद्+ प्रथुः-विदथु:-तमे में न छ।. थ , अ-विद्+य-विथ , विद+अ-विद-तमे ! छ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy