SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ લgવૃત્તિ-ચતુર્થ અધ્યાય દ્વિતીય પાદ ૬૬૯ ज्ञा+णि ज्ञा++इ+णम् - ज्ञापंज्ञापम्, ज्ञपंज्ञपम्-१भारी भाशन, २मुस કરીને ખુશ કરીને કે શસ્ત્રને તેજ કરી કરીને. चहणः शाठ्ये ॥ ४ । २ । ३१ ॥ णिच् ३५ , अणिच् ३५ णि प्रत्य५ साये। डाय ते! '४५' अर्थ, વાળા નુરાદિના વત્ ધાતુના દીર્ઘ સ્વરને હસવ થાય છે અને ળિ પછી ત્રિ અથવા જન્ પ્રત્યય લાગેલ હોય તો દીર્ઘ વિક૯પે થાય છે. શાક્ય એટલે લુચ્ચાઈ -णिच् णिग-चह+णि चाहू+इ-चहू+इ+अ+ति-चयति-ते छरे छ चह शत! ४२वी-चह्+णि = अ+चाहि+इ+त=अचाहि, अचहि तेरी छत चह्+णि चाह+अम+चाहंचाहम्, चहचहम छेतरी छेतरी. ४५ अर्य नथी-अचहि ५।५ यु. अय' नावाथा । નિયમ ન લાગ્યો. ज्वल-दल-मल-ग्ला-स्ना-वन-वम-नमः अनुपसर्गस्य वा ॥ ४ । २ । ३२ ॥ ___णि प्रत्यय साये। लोय त्यारे उपस ३२ना ज्वल, हल, झल्, ग्ला, स्ना, वन्, वम् सने नम् मे मा घातुसोते व १८पे याय छे.. ज्वल हy-ज्वल+ण ज्वाल+णिज्वालि+अ-ति-ज्वलयति; ज्वालयति. તે દીપાવે છે અથવા જલાવે છે– સળગાવે છે. हल या -हल+णि ह्वाल+णि मलि+अ+ति-ह्वलयति, झालयति-यावे छे. झल् या - मल्+णि झाल+णि-मलि+अ+ति-ह्यलयति,-ह्यालयतियावे छे. ग्ला ६ , ६षनक्षय यथे। - ग्ला+णि ग्लाप्+णि ग्लपि+अ+ति ग्लापयति, ग्लपयति, पक्षीय रे . आनि ५मा छ. स्ना नायु-स्नप्+णि-स्ना+णि स्नपि+अ+ति-स्नापयति, स्नपयति नवरा छ. वन भाग-वन्+ण-वान्+णि-वनि+अ+ति-वनयति, वानयति-यायना शव छ वम वमन २-वम्+णि-वाम्+णि--वमि+अ+ति=वमयति, वामयति भाव छ. नम नम-नम्+णि-नाम्+णि-नमि+अ+ति=नमयति, नामयति-नभावे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy