SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમચંદ્ર શબ્દાનુશાસન दृश्-दृश्+आताम्-अ+दृश+इ+स्+आताम् अदर्शिषाताम्-, , सन्नवायु. (दृश आताम्-अ+ +स+आताम्-अदृक्षाताम्- ,,, हन्-हिन्+आताम् अ+घन्+इ+स्+आताम्-अघानिषाताम् 3 તે વડે હણાયું (हन्+आताम्-अ+वधू+इ+स्+आताम् अवधिषाताम्- ,,,, याशी:स्वतंत-दा+सीष्ट दै+इ+सीष्ट दायिषीष्ट-ते हान भाये। એવે આશીર્વાદ છે. दा+सीष्ट-दासीष्टग्रह-[ग्रह+सीष्ट-ग्रह+इ+सीष्ट-ग्राहिषीष्ट-ते पर हय राम। એ આશીર્વાદ છે ग्रह+सीष्ट-ग्रह+इ+सीष्ट-ग्रहीषीष्ट-,, ,, ,, " " " दृश-दृश्+सीष्ट-दृश+इ+सीष्ट-दर्शिषीष्ट-नवनवाये। । { આશીર્વાદ (दृश+सीष्ट-दृक्+षीष्ट-दृक्षीष्ट-, , , , , हन्- हिन्+सीष्ट-घन्।इ+सीष्ट-घानिषीष्ट-त यायोमेव। माशीवार हिन्+सीष्ट-वध्+इ+सीष्ट-वधिषीष्ट-,, ,, ,, , श्वस्तनोस्वरांत-(दा+ता=दै+इ+ता=दायिता-ते 4 अपाश (दा+ता-दाता- , ग्रह- [ग्रह+ता ग्राह्+इ+ता=ग्राहिता-ते पर अक्षय शे. (ग्रह+तान्ग्रह++ता-ग्रहीता-" , " दृशू- शि ता-दृशू+इ+ता-दर्शिता-ते 3 नवाशे. दृश+ता-ट्रष्टाहन्- हिन्+ता-घन्+इ+ता-घानिता-ते पायाशे. हन्+ताम्हन्ता- " " ॥३।४।१८॥ क्य प्रत्यय. क्यः शिति ।। ३ । ४ । ७० ॥ તમામ ધાતુઓને ાિ સંજ્ઞાવાળા એટલે વર્તમાનાના, સપ્તમીના, પંચમીના અને હ્યસ્તનીના પ્રત્યય લાગતાં પહેલાં ભાગમાં અને भणुिप्रयोगमा य (क्य) प्रत्यय लागे छ (शित् मारे ।। 3 । 3 । १० ।) भावेप्रयोग-शी+य+ते शय्+य+ते शय्यते त्वया-ता। 43 सुपाय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy