________________
५७२
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
भाण्डात् समाचितौ ॥३।४ । ४० ॥ દ્વિતીયા વિભક્તિવાળા મug શબ્દને “સંચય' અર્થમાં ળિ પ્રત્યય વિકલ્પ થાય છે.
भाण्डानि समाचिनोति णि-सम्+भाण्ड+इ+अ+तेसम्भाण्डि+अतेसम्भाण्डयते-पात्रो मे४i 3३ छे.
भाण्डानि परिचिनोति-णि-परि+भाण्ड+इ+अ+ते-परिभाण्डि+अते%3 परिभाण्डयते-पात्रो मे ४i 3रे छे.
सम् अने परि ५सपू १ चि पातुन। मा। अथ थाय, सन्यथा न थाय.
૩ ૪.૪૦ चीवरात् परिधानार्जने ॥ ३ । ४ । ४१ ॥ દ્વિતીયા વિભક્તિ યુક્ત રીવર શબ્દને “પરિધાન” અને “અર્જન” અર્થમાં ળિ
પ્રત્યય વિકલ્પ થાય.
परिधान-चीवरं-परिदधाति=णिज्=परि+चीवर+इ+अ+ते-परिचीवरि+अते '=परिचीवरयते-याव२-३५-५७२ छे.
चीवर समाच्छादयति-णि-सम्+चीवर+इ+अ+ते संचीवरि+अते= संचीवरयते-४५९ मोटे -पड़े रे छे.
अर्जन-चीवरम् अर्जेति=णिङ्चीवर+इ+अ+ते-चीवरि+अते-चीवरयतेકપડાનું ઉપાર્જન કરે છે.
|| ૩ ૪ ૪૧ છે णिच् बहुलं नाम्नः कृगादिपु ॥ ३ । ४ । ४२ ॥
Bा पशु नामथा कृ मा धातुमान। अथ भूया माटे इ (णिच्) प्रत्यय बहुलम् थाय छे.
मुण्डं करोति=मुण्डयति णिच्-मुण्ड+इ+अ+ति-मुण्डि+अति-मुण्डयति छात्रम्-विद्याथान भु ४२ छ-विधार्थीन भु छे.
पटुम् आचष्टे करोति वा णिच-पटु+इ+अ+ति+पटि+अति पटयति-पटुने કહે છે અથવા કરે છે. वृक्ष रोपयति णिच्-वृक्ष+इ+अ+तिवृक्षि+अति-वृक्षयति-उने पे छे. कृतं गृह्णाति णिच्-कृत+इ+अ+ति-कृति+अति-कृतयति-रेली वस्तुने अहए
२ छे.
(
૩ ! ૪ ૫ ૬૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org