SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७२ સિદ્ધહેમચંદ્ર શબ્દાનુશાસન भाण्डात् समाचितौ ॥३।४ । ४० ॥ દ્વિતીયા વિભક્તિવાળા મug શબ્દને “સંચય' અર્થમાં ળિ પ્રત્યય વિકલ્પ થાય છે. भाण्डानि समाचिनोति णि-सम्+भाण्ड+इ+अ+तेसम्भाण्डि+अतेसम्भाण्डयते-पात्रो मे४i 3३ छे. भाण्डानि परिचिनोति-णि-परि+भाण्ड+इ+अ+ते-परिभाण्डि+अते%3 परिभाण्डयते-पात्रो मे ४i 3रे छे. सम् अने परि ५सपू १ चि पातुन। मा। अथ थाय, सन्यथा न थाय. ૩ ૪.૪૦ चीवरात् परिधानार्जने ॥ ३ । ४ । ४१ ॥ દ્વિતીયા વિભક્તિ યુક્ત રીવર શબ્દને “પરિધાન” અને “અર્જન” અર્થમાં ળિ પ્રત્યય વિકલ્પ થાય. परिधान-चीवरं-परिदधाति=णिज्=परि+चीवर+इ+अ+ते-परिचीवरि+अते '=परिचीवरयते-याव२-३५-५७२ छे. चीवर समाच्छादयति-णि-सम्+चीवर+इ+अ+ते संचीवरि+अते= संचीवरयते-४५९ मोटे -पड़े रे छे. अर्जन-चीवरम् अर्जेति=णिङ्चीवर+इ+अ+ते-चीवरि+अते-चीवरयतेકપડાનું ઉપાર્જન કરે છે. || ૩ ૪ ૪૧ છે णिच् बहुलं नाम्नः कृगादिपु ॥ ३ । ४ । ४२ ॥ Bा पशु नामथा कृ मा धातुमान। अथ भूया माटे इ (णिच्) प्रत्यय बहुलम् थाय छे. मुण्डं करोति=मुण्डयति णिच्-मुण्ड+इ+अ+ति-मुण्डि+अति-मुण्डयति छात्रम्-विद्याथान भु ४२ छ-विधार्थीन भु छे. पटुम् आचष्टे करोति वा णिच-पटु+इ+अ+ति+पटि+अति पटयति-पटुने કહે છે અથવા કરે છે. वृक्ष रोपयति णिच्-वृक्ष+इ+अ+तिवृक्षि+अति-वृक्षयति-उने पे छे. कृतं गृह्णाति णिच्-कृत+इ+अ+ति-कृति+अति-कृतयति-रेली वस्तुने अहए २ छे. ( ૩ ! ૪ ૫ ૬૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy