________________
વઘુવૃત્તિ-તૃતીય અધ્યાય-દ્વિતીય પાદ ૪૭૫ उदकेन मथ्यते इति-उदक+मन्थः उद+मन्थः उदमन्थः, उदकमन्थः-५jी
સાથે કે વડે વલોવવું उदकेन सह ओदनः उदक+ओदनः उद+ओदनः-उदौदनः, उदकौदनः- पाणी
સાથેના એટલે પાણી છાંટેલા ચોખા.. उदकेन सह सक्त:-उदक+सक्तु: उद+सक्तु:-उदसक्तुः, उदकसक्तुः-पाणी साथ
साथ। उदकस्य बिन्दु:-उदक+बिन्दुः उद+बिन्दु-उदबिन्दुः, उदकबिन्दुः-पाणीनुमि
-y
उदकस्य वज्रः-उदक+वत्रः-उद+वज्रः-उदवज्र उदकस्य भारः-उदक+भार:-रद+भार-उदभारः, उदकभार:-पाणीना भा२-प्रवाह उदकस्य हारः-उदक+हार. उद+हार:=उदहारः, उदकहारः-पायीन सई
ना।-५j! भरना।-७२ उदकस्य वीवधः उदक+वावध: उद+वीवधा उदवीवधः, उदकवीवधः-सभाम उदके गाह:-उदक+गाह:-उद+गाह: उदगाहः, उदकगाहः-पाणीमा समान
२९-५वीमा प्रवेश ७२३..
।। 3 । । १० । नाम्न्युत्तरपदस्य च ॥ ३ । २ । १०७ ॥ પૂર્વપદમાં કે ઉત્તરપદમાં આવેલા ૩૮ શબ્દનું ૩ઢું રૂપ થાય છે, ने संसा-नाम-हाय तो. उदक पूर्व५:-- उदकस्य मेघः उदक मेघः उद+मेघ:--उदमेघः-विशेष नाम छे.
उदकस्य वाहः-उदक+वाहः-उद+वाहः उदवाहः-पाशीना पूरा भावने। પાણીનો ઘોડે અથવા વિશેષ નામ છે
उदकस्य पानम् उदक+पानम्-उद+पानम्-उदपानम्-व।
उदकं धीयते यस्मिन्-उदक+धि: उद+धिः-उदधिः-समुद्र उदक उत्त::-लवणं उदकं यस्य-लवण+उदकः लवण+उदः लवणोदः
લવણ સમુદ્ર काल उदकं यस्य-काल+उदकः काल+उद: कालोद:-गे। समुद्र.
।। 3 । २ । १०७ ।। ते लुग वा ॥ ३ । २ । १०८ । જે શબ્દ સમાસમાં બે પદવાળો હોય તે જે સંજ્ઞાવાચક હોય તે તેનાં બે પદમાંથી ગમે તે એક પદ સંજ્ઞાના સૂચકરૂપે વિકબે વાપરી શકાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org