________________
४६८
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
गति-कारकस्य नहि-वृति-वृषि-व्यधि-रुचि-हि
तनौ क्वौ ॥३।२ । ८५ ॥ भने क्विप् प्रत्यय सामेल छ मेवा नह, वृत्, वृष, व्यध्, रुच्, सह અને તનુ ધાતુઓમાંને કઈ ધાતુ ઉત્તરપદમાં આવેલ હોય તો, ગતિસંજ્ઞાવાળાં નામના અને કારકસંજ્ઞાવાળાં નામના અંત્ય સ્વરને દીર્થ થાય છે.
उप+नह =उपा+न-उपानत्-ने-५२५ नि+वृत्-नी+वृत्=नीवृत्-हेश. प्र+वृष्-प्रा+वृष्-प्रावृट्-न्यारे मुख्य ५२सा थाय छे-योमासु श्व+विध=श्वा+वित्-श्वावित्-ठूतराने विधनार-मारना२-शास. नि+रुचू-नी+रुकू-नीरुक्-निरंतर तिवाणी. ऋति+सह=ऋतो+घट्-ऋतीषट्-पीने सहन नार जल+सह-जला+सटू-जलासट्-पायाने सन २नार. परि+तत्-परी+तत्-परीतत्-न्यारे पाये विरतरना२
|| 31२ 1८५!! धन्युपसर्गस्य बहुलम् ॥३।२। ८६ ॥ ઇન્ પ્રત્યયવાળું ઉત્તરપદ હોય તે પૂર્વ પદના ઉપસર્ગના અંત્યસ્વરને वहुलम् ही थाय छे. यांय नित्य-नि+क्लेदा-नी+क्लेदः नोक्लेदः-५२सेवा,
नि+वारः नी+वारः नीवार:-तृणधान्य. यांय विदये-प्रति+वेशः प्रतीवेशः, प्रतिवेशः-निवास स्थान ध्याय ध यते। नयी-वि+पाद: विषाद:-.. , नि+षाद: निषादः-भारमनी मे गति.
। २ । ८१ !! नामिनः काशे ॥ ३ । २ । ८७ ॥ अच् प्रत्ययवाणे। काश श६ उत्त२५मा डाय त नेछ। नामी સંજ્ઞાવાળે સ્વર છે એવા ઉપસર્ગના અંત્ય સ્વરનો દીધે થાય છે.
नि+काशः नी+काश-नीकाश:-स२४.
वि+काशः वी+काश-वीकाश:-विशेष प्रश. प्रकाशः- A-24डी छ? नामी २१२॥। पसा नथी.
।।३।२।८७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org