________________
૧૪
૨. પર સમવિધ્યર્થ
3 यात् यातां युस् २ या यातं यात
१ याम् याव याम ૩. પરસ્મ પંચમી આજ્ઞાર્થ
3 तु ताम् अन्तु २ हि तम् त
१ आनि आव आम ૪. પર ાસ્તની
३ त् ताम् अन् २ स् तम् त
१ भम् व म ૫. પરર૦ અદ્યતની
3 त् ताम् अन् २ स् तम् त
१ अम् व म ૬. પરૌં . પરક્ષા
3 अ अतुस् उस् २ थ अथुस् अ
१ अ व म ૭. પરસ્મ આશિષ
3 यात् यास्ताम् यासुस् २ यास् यास्तम् यास्त
१ यासम् यास्व यास्म ૮. પરઐશ્વસ્તની
3 ता तारौ तारस् २ तासि तास्थस् तास्थ १ तास्मि तास्व तास्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org