________________
ધર્મનાં પદે –ધમ્મપદ
चरं चे नाधिगच्छेय्य सेय्यं सदिसमत्तनो। एकचरियं दळ्हं कयिरा नस्थि बाले सहायता ॥२॥ 'पुत्ता मस्थि धनं म'त्थि इति बालो विहमति । अत्ता हि अत्तनो नत्थि कुतो पुत्ता कुतो धनं १ ॥३॥ यो बालो मञ्जति वाल्यं पण्डितो वापि तेन सो। बालो च पण्डितमानी स वे बालो ति वुच्चति ॥४॥ यावजीवं पि चे बालो पण्डितं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ॥५॥ मुहुत्तमपि चे विजू पण्डितं पयिरुपासति । खिप्पं धम्मं विजानाति जिव्हा सूपरसं यथा ॥६॥ चरन्तिं बाला दुम्मेधा अमित्तेनेव अत्तना । करोन्ता पापकं कम्मं यं होति कटुकप्फलं ॥७॥ न तं कम्मं कतं साधु यं कत्वा अनुतप्पति । यस्स अस्सुमुखो रोदं विपाकं पटिसेवति ॥८॥ तं च कम्मं कतं साधु यं कत्वा नानुतप्पति । यस्स पतीतो सुमनो विपाकं पटिसेवति ॥९॥ मधु वा मञ्जती बालो याव पापं न पञ्चति ।। यदा च पचती पापं अथ बालो दुक्खं निगच्छति ॥१०॥
११ म० कटुक फलं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org