________________
भुतिद्वात्रिंशिका | श्लोड-१-२-3
टीडा :
दीपत्ववदिति - दीपत्ववदिति दृष्टान्त इति प्राहुस्तार्किका = नैयायिकाः, इत्थं सर्वमुक्तिसिद्धौ चैत्रदुःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तिसाधनोपपत्तेः, तत्तार्किकमतमसङ्गतं = न्यायापेतं, वृत्तिविशेषस्य = अभावीयविशेषणतया दुःखप्रागभावानाधारवृत्तित्वस्य, इष्टौ साध्यकोटिनिवेशोपगमे बाधात्, दुःखध्वंसस्य दुःखसमवायिन्येव तया वृत्तित्वस्य त्वयोपगमात् अन्यथा सम्बन्धमात्रेण तदिष्टौ अर्थान्तराव्ययाद् = अर्थन्तरानुद्धारात्, आकाशादावपि दुःखध्वंसस्य व्यभिचारितादिसम्बन्धेन वृत्तित्वात्प्रकृतान्यसिद्धेः, कालिकदैशिकविशेषणतान्यतरसम्बन्धेन वृत्तित्वोक्तावपि कालोपाधिवृत्तित्वेन तदनपायात् कालिकेन दुःखप्रागभावानाधारत्वनिवेशे च दृष्टान्तासङ्गतेः, मुख्यकालवृत्तित्वविशिष्टकालिकसम्बन्धेन तन्निवेशेऽप्यात्मनस्तथात्वात्, उक्तान्यतरसम्बन्धेन तन्निवेशेऽपि तथासम्बन्धगर्भव्याप्त्यग्रहादिति भावः । । ३ । ।
टीडार्थ :
दीपत्ववदिति ... नैयायिकाः, 'दीपत्ववत्' से प्रारे दृष्टांत छे हु त्वने પક્ષ કરીને દુ:ખનો અત્યંત ધ્વંસ મહાપ્રલયમાં થાય છે, તે દુ:ખધ્વંસના પ્રતિયોગી દુઃખમાં વર્તતી દુ:ખત્વજાતિ છે તેમ સિદ્ધ કરીને દુઃખનો અત્યંત ध्वंस सिद्धय तेमां "दीपत्ववत्' जे दृष्टांत छे, जे प्रभाएंगे तार्डो = नैयायिओ, ईहे छे.
इत्थं ... उपपत्तेः, खा रीते सर्वमुक्तिनी सिद्धि थये छते = नैयायिडे खायेल પ્રસ્તુત અનુમાન દ્વારા મહાપ્રલયકાળમાં સર્વ જીવોની મુક્તિની સિદ્ધિ થયે છતે, ચૈત્રના દુઃખત્વાદિને પક્ષ કરીને તદ્ તદ્ મુક્તિની સાધનાની ઉપપત્તિ હોવાથી=તે તે વ્યક્તિની મુક્તિની સાધનાની સંગતિ હોવાથી, મોક્ષના અર્થી જીવોની મોક્ષ માટેની પ્રવૃત્તિ સંગત છે, એમ અન્વય છે.
तत्तार्किकतम् न्यायापेतम्, ते तामित = पूर्वमां अनुमान झरीने મહાપ્રલયમાં ‘પરદુઃખધ્વંસ'ની સિદ્ધિ કરી અને ચૈત્રદુઃખત્વાદિને પક્ષ કરીને
Jain Education International
૨૫
...
For Private & Personal Use Only
www.jainelibrary.org