SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५४ ભિક્ષાત્રિશિકા/શ્લોક-૨૩-૨૪ મહામુનિઓએ કહેલાં છે. ર૩ર૪ll टी : संवेग इति-संवेगो मोक्षसुखाभिलाष: अयं च निर्वेदस्याप्युपलक्षणः । विषयत्यागो भोगसाधनपरिहारः । सुशीलानां साधूनां च सङ्गतिः । ज्ञानं यथास्थितपदार्थपरिच्छेदनं दर्शनं नैसर्गिकादि । चारित्रं सामायिकादि । आराधना चरमकाले निर्यापणरूपा । विनयो ज्ञानादिविषय उपचारः । तपो यथाशक्त्यनशनाद्यासेवनम् ।।२३।। क्षान्तिरिति-क्षान्तिराक्रोशादिश्रवणेऽपि क्रोधत्यागः । मार्दवं जात्यादिभावेऽपि मानत्यागः । ऋजुता परस्मिन्निकृतिपरेऽपि मायापरित्यागः । तितिक्षा क्षुदादिपरीषहोपनिपातसहिष्णुता । मुक्तिर्धर्मोपकरणेऽप्यमूर्छा । अदीनता अशनाद्यलाभेऽपि वैक्लव्याभावः । आवश्यकविशुद्धिश्चावश्यंकरणीययोगनिरतिचारता । एतानि भिक्षोर्लिंगान्यकीर्तयन् गौतमादयो महर्षयः । तदुक्तं - “संवेगो णिव्वेओ विसयविवेगो सुसीलसंसग्गी । आराहणा तवो नाणदंसणचारित्तविणओ अ ।। खंती य मद्दवज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी य होंति भिक्खुस्स लिंगाइं" ।। (द.वै.नि. १०/३४८-३४९) ।।२४।।. शार्थ :___ संवेगो ..... आसेवनम् ।। संवेमोक्षसुणनो मामलाष सने मा=संवेग, નિર્વેદનું પણ ઉપલક્ષણ છે. વિષયત્યાગ=ભોગના સાધનનો પરિહાર અર્થાત્ ભોગસામગ્રીનો ત્યાગ, અને સુશીલ એવા=સાધુઓની સંગતિ, शायथास्थित पार्थ परिछेदनलोध, निdelfisult ENa, यास्त्र સામાયિકાદિ ચારિત્ર, આરાધના–ચરમકાલે તિર્યાપણરૂપ આરાધના, વિનય= જ્ઞાનાદિવિષય ઉપચાર, તપત્રયથાશક્તિ અનશનાદિનું આસેવન, ૨૩ क्षान्तिः ..... महर्षयः । मोशन श्रवामा ५ धनी त्याग, માર્દવ=જાત્યાદિભાવમાં પણ માનનો ત્યાગ, ઋજુતા=માયામાં તત્પર એવા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004687
Book TitleBhikshu Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages98
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy