SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ યોગવિવેકદ્વાચિંશિકા/બ્લોક-૧૫ ૪૯ मवतरशिs: તાત્વિકયોગ વ્યવહારનયથી કોને હોય છે અને નિશ્ચયનયથી કોને હોય છે તે શ્લોક-૧૪માં બતાવ્યું. હવે અતાત્વિક યોગ કોને હોય છે, તે ગ્રંથકારશ્રી કહે છે – cोs: सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ।।१५।। मन्वयार्थ : सकृदावर्तनादीनाम् सत् अर्थात् मे आवर्तनाचा पाने तथावेषादिमात्रतः=तेवा प्ररना वेषामात्रने १२ प्रायः बहुलतामे प्रत्यपायफल:= प्रत्यपाय जवाणो अतात्त्विकः सताविध्योग उदाहृतःवायेतो छ. ॥१५॥ RCोडार्थ : સકૃઆવર્તનાદિવાળા જીવોને તેવા પ્રકારના વેષાદિમાગને કારણે પ્રત્યપાયફળવાળો અતાવિકયોગ કહેવાયેલો છે. ll૧૫ll टीs: सकृदिति-सकृदेकवारमावर्तन्त उत्कृष्टस्थितिं बध्नन्तीति सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः, तेषामतात्त्विको व्यवहारतः निश्चयतश्चातत्त्वरूपो, अशुद्धपरिणामत्वादुदाहृतः, अध्यात्मभावनारूपो योगः, प्रत्यपाय:-अनर्थः फलं प्रायो बाहुल्येन यस्य स तथा, तथा तत्प्रकारं, भावमा(सा)राध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ।।१५।। टीमार्थ : सकृद् ..... श्रद्धालुतेति ।। स६ सावर्तननो व्युत्पत्ति अर्थ बतावे छ - સફએકવાર આવર્તન કરે છે ઉત્કૃષ્ટ સ્થિતિને બાંધે છે, એ સમુદ્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004679
Book TitleYoga Viveka Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages124
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy