SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ योगले द्वात्रिंशिडा / श्लोड-७ झरीने अध्यात्मनो आश्रय उरे. ॥७॥ टीडा : सुखीति - सुखिवीर्ष्या, न तु साध्वेषां सुखित्वमिति मैत्री, दुःखितानामुपेक्षां, न तु कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपां, पुण्ये= प्राणिनां सुकृते, द्वेषं न तु तदनुमोदनेन हर्ष, अधर्मिषु रागद्वेषी, न तूपेक्षां त्यजन् परिहरन्, , एताः परिणतिशुद्धा मैत्राद्याः, लब्ध्वा अध्यात्मं समाश्रयेत् । निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्द्बोधमेव स्वभावतः परार्थसारं चित्तं, योगारम्भकाणां त्वभ्यासादेव सुखीर्ष्यादित्यागेन मैत्र्यादिविशुद्धिरिति । तदुक्तम् - “एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं शुद्धानां (श्राद्धानां ) परिणमन्त्युच्चैः " ।। (१३/११ षोड . ) ततश्च निरपायोऽध्यात्मलाभ इति स्थितं पतञ्जलिरप्याह “मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविपयाणां भावनातश्चित्तप्रसादनम् [१-३३] इति ।।७।। टीडार्थ : 9 सुखिषु . मैत्री, खामनुं सुखीपासुं सुंदर छे से प्रभाएंगे मैत्रीने नहि પરંતુ સુખીમાં ઈર્ષ્યાને, ત્યાગ કરતા, २३ दुःखितानाम् कृपां, सामना दु:जनी विभुक्ति थाय से प्रभारनी કૃપાને નહિ પરંતુ દુઃખિતોની ઉપેક્ષાને, ત્યાગ કરતા, पुण्ये हर्षम्, पुण्यमां=प्राणीखना सुद्धृतमां, तेमना अनुमोहन द्वारा હર્ષને નહિ પરંતુ દ્વેષને, ત્યાગ કરતા, ..... अधर्मिषु ..... समाश्रयेत् । अधर्मीयोमां उपेक्षाने नहि परंतु राग-द्वेषते, ત્યાગ કરતા એવા યોગી, આને=પરિણતિશુદ્ધ એવી મૈત્ર્યાદિને, પામીને અઘ્યાત્મનો આશ્રય કરે, निष्पन्न चित्तम्, निष्पन्नयोगवाणाखोने मैत्र्याहिरहित स्वभावथी પરાર્થસાર સદ્બોધ જ=સદ્બોધરૂપ જ, ચિત્ત છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004678
Book TitleYogabheda Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy