________________
योगले द्वात्रिंशिडा / श्लोड-७
झरीने अध्यात्मनो आश्रय उरे. ॥७॥
टीडा :
सुखीति - सुखिवीर्ष्या, न तु साध्वेषां सुखित्वमिति मैत्री, दुःखितानामुपेक्षां, न तु कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपां, पुण्ये= प्राणिनां सुकृते, द्वेषं न तु तदनुमोदनेन हर्ष, अधर्मिषु रागद्वेषी, न तूपेक्षां त्यजन् परिहरन्,
,
एताः परिणतिशुद्धा मैत्राद्याः, लब्ध्वा अध्यात्मं समाश्रयेत् । निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्द्बोधमेव स्वभावतः परार्थसारं चित्तं, योगारम्भकाणां त्वभ्यासादेव सुखीर्ष्यादित्यागेन मैत्र्यादिविशुद्धिरिति । तदुक्तम् -
“एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् ।
सद्वृत्तानां सततं शुद्धानां (श्राद्धानां ) परिणमन्त्युच्चैः " ।। (१३/११ षोड . ) ततश्च निरपायोऽध्यात्मलाभ इति स्थितं पतञ्जलिरप्याह “मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविपयाणां भावनातश्चित्तप्रसादनम् [१-३३] इति ।।७।।
टीडार्थ :
9
सुखिषु . मैत्री, खामनुं सुखीपासुं सुंदर छे से प्रभाएंगे मैत्रीने नहि પરંતુ સુખીમાં ઈર્ષ્યાને, ત્યાગ કરતા,
२३
दुःखितानाम् कृपां, सामना दु:जनी विभुक्ति थाय से प्रभारनी કૃપાને નહિ પરંતુ દુઃખિતોની ઉપેક્ષાને, ત્યાગ કરતા,
पुण्ये हर्षम्, पुण्यमां=प्राणीखना सुद्धृतमां, तेमना अनुमोहन द्वारा હર્ષને નહિ પરંતુ દ્વેષને, ત્યાગ કરતા,
.....
अधर्मिषु ..... समाश्रयेत् । अधर्मीयोमां उपेक्षाने नहि परंतु राग-द्वेषते, ત્યાગ કરતા એવા યોગી, આને=પરિણતિશુદ્ધ એવી મૈત્ર્યાદિને, પામીને અઘ્યાત્મનો આશ્રય કરે,
निष्पन्न चित्तम्, निष्पन्नयोगवाणाखोने मैत्र्याहिरहित स्वभावथी પરાર્થસાર સદ્બોધ જ=સદ્બોધરૂપ જ, ચિત્ત છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org