SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ માર્ગદ્વાત્રિંશિકા|શ્લોક-૧૯ ४१ બળથી તેઓ અનુષ્ઠાન કરે છે. તેથી તેઓને જ્ઞાન નથી, એમ કેમ કહી શકાય ? તેથી ગ્રંથકારશ્રી કહે છે श्लोक : अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् । बाह्या इवाव्रता मूढा ध्वांक्षज्ञातेन दर्शिताः ।।१९।। अन्वयार्थ : प्रायः =धणुं झरीने अभिन्नग्रन्थयः =जलिनग्रंथिवाना अतिदुष्करम् कुर्वन्तोऽपि = अतिदुष्करने = अतिदुष्कर सेवा मासक्षमगाहिने डरता पाग बाह्या इवाव्रताः= બાહ્યની જેમ અવ્રતવાળા=જૈનદર્શનથી બાહ્ય એવા સંન્યાસીઓની જેમ व्रतपरिणाम रहित ध्वांक्षज्ञातेन = अगडाना दृष्टांतथी मूढाः = अज्ञानाविष्ट दर्शिताः = जतापाया छे-शास्त्रमां जतावाया छे. 119611 श्लोकार्थ : પ્રાયઃ અભિન્નગ્રંથિવાળા અતિદુષ્કરને કરતા પણ, બાહ્યની જેમ અવતવાળા=અન્યદર્શનવાળાની જેમ અવ્રતવાળા, કાગડાના દૃષ્ટાંતથી भूढ = अज्ञानाविष्ट, जतावाया छे. ||१८|| * 'कुर्वन्तोऽपि' - अहीं' 'अपि 'थी से उहेवु छे } के हुडराहि तप न डरता होय તેઓ તો મૂઢ છે, પરંતુ અતિદુષ્કર તપાદિ કરનારા સાધુઓ પણ મૂઢ છે. टीडा : अभिनेति-अभिन्नग्रन्थयः = अकृतग्रन्थिभेदाः प्रायः कुर्वन्तोऽप्यतिदुष्करं मासक्षपणादिकं बाह्या इवाव्रताः = स्वाभाविकव्रतपरिणामरहिताः, मूढा = अज्ञानाविष्टाः, ध्वांक्षज्ञातेन = वायसदृष्टान्तेन दर्शिताः । यथा हि केचन वायसा निर्मलसलिलपूर्णसरित्परिसरं परित्यज्य मरुमरीचिकासु जलत्वभ्रान्तिभाजस्ताः प्रति प्रस्थिताः, तेभ्यः केचनान्यैर्निषिद्धाः प्रत्यायाताः सुखिनो बभूवुः, ये च नायातास्ते मध्याह्नार्कतापतरलिताः पिपासिता एव मृताः एवं समुदायादपि नादोषभीत्या ये स्वमत्या विजिहीर्षवो गीतार्थनिवारिताः प्रत्यावर्तन्ते, तेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004663
Book TitleMarg Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy